पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्तः साहितिवाः मुरारमिपुत्वासाम्ले वा वैदिकाः
ज्ञानाञ्चजपहोमदानप्रतिनां यस्मिनको फलम् ।
मोर्यच महाचमत्कृतिकरी सीकस्व तिथ्यादिके
विज्ञासावधभिन्दुतिम्ममरसोई याम्यई त अचम् ॥ १ ॥

पक्षान्ससाधितविपाशविधीभुया
विवा१३स्यका यदि तदा असम्भवोऽस।
तस्मादिधौ शिक्षितमोऽयतरान्तिक
चिम्यो अहोऽग्निकु १३वावधि पूर्षिमान्ते ॥ ३ ॥
सूर्यग्रहो धृति१८लवान्तममाजाने
अस्तो मतोऽन्तिक्वशात् गिक्षिगा गुरेति ।
प्रत्यक् पुरी मतगुगयुतोग-
सालिकसुधाकरदियरस ॥१॥
तत्कालविनिमतमूनतबाजीवा
अबकर च बुर्वियुतच गेषात् ।
दिखाम्यभेदभुषः क्रमशः स्कुटेषौ
भने अतावित३४ इनसवः सात् ॥ ४ ॥

तत् झापि याम्यगतिभूतियोत्तरषौ
सारीशिवे१३ ऽपि स भवेदपि निःशरवे ।
म काप्ययो भयनमसगैऽपते.
से खारिपातपशिदोशिनगांगतोऽस्पे ॥ ५ ॥ इति अपभवः

पतसंस्कृतिरवीन्दुसमीक्षतीन-
भूभाविपमितियापिधानकाः ।