पृष्ठम्:सिद्धान्तदर्पणः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशोधितो याम्यगतोऽवशेषः सौभ्यः शराक्षादिवर विशरे ।
यायेऽपमै विभिलम्नजाते खायान्विते सौम्यशराचतोऽल्ये ॥ ३७॥
शरार्थतः प्रोआ सदयोग लिप्तादिकः सौम्यतोऽवशेषः ।
भागाल्यकाक्षेषु विशेष एष देशेषु टुग्यो हि कुशाग्रधीभिः ॥ ३८ ॥
अतः शरान प्रतिसंस्कृतायाः प्रान्तेः सदा विभिखग्मायाः ।।
नतांशयाम्योत्तरतासाराखेपमध्या नतयोऽखिलाः स्युः ॥३८॥
प्राग्ववैमनमथेन्दुमाने साध्यं विधावखि किया विशेषः ।
सुनं तमोमागमतः प्रवच्छे दृशिये यादित न पूवैः ॥ ४० ॥
कदिनक्रादि केन्द्रकोटिफलोगयुत्रिगुण ३४३८वघातात् ।
मूलेन तद्दो:फलवर्गयुलाइद्दिन्नपिजीवादवियुतावशेषः ॥ ४१ ॥

यस्तेन भाचिगुणस्य वर्गात् ।
फलं हि लिप्तमयमदकः ।
विव्याप्तमध्येन्दुकलासचिव१०७०३४-
स्तखर्यभक्तः स्फुटमिन्दुमानम् ॥ ४३ ॥

थानीय या स्फुटपकालसूर्यस्य द्वग्याच परब्युनत्था५ ।।२८ ।
नस्य यः छतियुगज्यावर्गात्पदं यत्तमसः स कर्णः ॥ ४३ ॥
स्वाटेमानं विगुणमैतत्कवृतं स्यात्तमसः प्रमाणम् ।।
यदुषवंशविनिम्नपत्रिज्याप्तयुतेन्दुमितिमः स्यात् ॥ ४४ ।
किं वा दिनस्थोन्नतदढसा दिन्ना विलिप्तामसि प्रदेयाः ।
स्यथे विमाने विदमेव कर्म का रि गरौ सुबप्रयासात् ॥ ४५ ।
पाद्येन्दुभुतेरथ षष्टिभागः गराइतो व्यासदलेन३४३८ भः ।
फलेम चन्द्राम्यगतिः समताभुतिहीना कालबारः ॥ ४६ ॥
यहाष्टमांशोनदिनीयतामाष्टीसमाभिः कलिकाभिराम ।
अग्न्दुभुक्ती रविभुक्तिीना अतिर्मता अर्थविमाचकाचे ॥ ४ ॥