पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अजादितिथे त्याच्या कर्मादितियेऽन्विताः ।
सुखादिषय एवाच्या क्रादिषय उफिताः । ११२ ॥
राशीनामुदया एवं स्वचरैः संस्कृताः अमात् ।
स्वदेशः स्युः सर्वत्र मध्यखम्बा निरजाः ॥ १३३ ॥
यावतो वेति कालेन राषितस्य सप्तमः ।।
सावतलास्तमयं याति स्थूलेय क्षेचकल्पना ॥ १३४ ॥
होराकाणयोः कालः पूर्ववत् साध्यते चि यः ।।
राश्याईचिलवक्रान्तियुज्याभिः स तु सूक्षकः ॥ १३५ ॥
चलाशसंस्कृतः सूयॊ वर्तते यत्र मन्दिर ।
तद्भोग्यशादयो निम्नस्तित्वग्नप्रमितासूभिः ॥ १३६ ॥
खरामै३०विहता लब्धाः प्रख्यास्तेऽसवो मताः ।
इष्टकालासुतः शीध्यास्ततस्तदपरोदयाः ॥ १३७ ।।
गोध्यास्त्रशुद्धलग्नस्य भुप्राणा स्तुवन्निभिः३० ।
वास्या अशुधमानामा भागाद्या गतभान्विताः ॥ ११८॥
संस्कृती वैपरीत्वेन अशांपैर्भवति स्फुटः ।
लग्नः स्वदेशससिौ राशिभागकलादिभिः ॥ ११ ॥
इष्टकालासवोऽल्पाचेत् प्रतसिंगदारताः ।
लग्नाप्ता सायनाच्या व्यायनाः स्यात्तगुः स्टा ॥१४॥
घशांशसंस्कृतस्यष्टलग्नभुलशिक्षिप्तिकाः ।
सम्मानन्नाः खुरामाप्ताः स्थाप्या मुलासयस्ततः ॥ १४१॥
अधोऽधो लग्नमानाचाः सायनाय भोग्यकैः ।
सुम्नानुभिर्युतास्ते स्युरिष्टकालासवरानीः ॥ १४२ ॥
भध्यलम्बीऽपि संसाध्यो निरचोदयजासुभिः ।
खदिनाचतप्राणाः प्रायाचेञ्चण्डदीधितैः ॥ १४३ ॥

, .