पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चशः संस्कृतस्यैव भुतराखंशआसवः ।
व्यचदेशभवा वे स्युनतासुभ्यो विवर्जिताः ॥ १४ ॥
सतो ये राशयोऽधीऽधस्तत्माराः प्रतिलोमतः ।
योध्यास्त्वा असवस्त्रिंशवृक्षाः पूर्वसम्मः ॥ १४५ ॥
प्रायैताः फलांशाचं शोधित त्रिशदंशतः ।
यस्याहादिकं तच व्युत्क्रमाञ्चलभागः ॥ १४ ॥
संस्कृत मध्यलग्नः स्थाअध्यर्भ सार्क इत्यपि ।
यदि पात्रतः कालस्तदा सायनभावतः ॥ १४७ ॥
भीम्यभाशनिरक्षासूनूईमध्यभजानसूत् ।।
प्रोमाइगतप्राणान् इत्या गगनवत्रिभिः३० ४.१४८ ॥
हुवा सम्मअप्रागैलर्धाशाचं भपूर्बकम् ।
विलोमसंस्कृती चेस्याञ्चलभैर्मध्यर्भ हि सत् ॥ १४e ।।
प्राक् पश्चात् सायनाथभुभोग्यासतो यदि ।
अमानतासवस्तते पिंगदम्नास्तासुभिः ॥ १५० ॥
उद्धृता लब्धभागाचैः प्राक् पश्चातयो रविः ।।
हीनयुध्यसम्मः स्यादिना स्कुट एव सः ॥ १५१ ॥

योदयातरानु गुपिताः प्रायाधशादयः
खान्या३शाः फलहीनयुक् छ उदयः स्यादेश अनेऽधिके ।
यातेष्टान्सरनिखाग्नि३०वितप्रत्यक्चलांगते'
सम्मेऽन्येऽधिक अनयुक् स्खक इति स्याम्नमार्न स्फुटम् ॥१५॥
पचागियनांगकेषु तभवो यज्ञे चरा1४७।१• इमामकाः॥६॥८1१२
साचे मैषधटौ युवत्यानिमिषौ देशे स्थिराः स्युः अमात् ।
इयं संस्कृतसम्ममानवतः स्वाभीष्टदिष्टे स्कुटी
काव्यशेतनवस्तदायमखदैनबन्तयोः संस्कृतिः ॥ १५३ ॥