पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रान्तिज्या६८५ ११८६११३७० वर्ग४६८२२५।१४०६५६६।
१८७६.००वर्जिताः२४८५०३६/६४६ १८८८८८४२८४४॥ १२४॥
तमूलानि १५७६३७ ३७३ १३८।३ १५३१५ त्रिजीवाभि३४३८.
गुषितानि५४३०४०८८ ३८१ ४१३।१०८४०८७३ अया खया ।
जीवया३३६८ ३३२७ ३१५३ विभानि तत्फलानां
१६१८ २०१० ३४३८ धनूषि च १६ ७५ ३४७१ ५४०० ४१२५॥
अधोऽधः प्रविशोध्यानि क्रमव्युत्क्रमतोऽसवः ।।
मेषकदिलग्नानां भवति व्यवदेशजाः ॥ १२६ ॥
यहा राशिययुज्या३१५३
विवेकभगुणा३४३८ ३८७६ १७१९इता
१९८४ ० ० १ ४ ३८८६३४ ५४२० ००७ }
ववद्युक्या३१५३ ३२३७ ३३६८हुता लब्ध
धनुःप्राणाः५४०० ३४७१ १६ ७५ पृथस्थिताः ॥ १३७॥
विभासुभ्यो विभप्राणाः शोध्या एकभास्ततः ।
भुजत्रियकराशीनां भवेयुरुदयासवः ॥ १३८ ।

पञ्चाद्रिभूपा१६७५स्तक-
घना१७८६ नम्दाक्षिगीभुवः१८२८ ।
नन्दाक्षिगोभुवो१८३८ ङ्गाङ्क-
धनाः१७८६ पञ्चाद्रिषड्भुव:१६७५ ॥ १३ ॥
गदिता उदयप्राणी मेषतौयादिषट्कयोः ।
उदयेऽस्तमये मध्ये समाः स्युर्यनदेशकै ॥ १३० ॥
स्वदेशलग्नानार्थमधोऽधः परिशोधनम् ।
धरासून तथा कार्यं ततः सचरंखल्लकाः ॥ १३१ ॥