पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधा१३ नव च वैदा४च्च वेद४ि नव च भानवः१३।
अयमाद्यं वर्धमार्ग चीयमाणं ततस्वयम् ॥ ११४ ॥
खभाईफलसंख्याघ्रास्तिथ्या१ ५शास्तविनाशकाः ।
फलं प्राकवलिताक्षराणिपलतः स्वयं कायें इविधयक्रमात् ॥ ११५ ॥
तत्त्व२५संस्थाक्दोःकोटिसाम्ये अदथ सन्धिषु ।
गोलायनभवेष्येषां शून्यता स्थाच्चतुर्थतः ॥ ११ ६ ॥
तदृन्नीभुतिरहोरात्रपला३६ ••प्ताप्तकलादिकम् ।
सायनाकयुग्माः कायखेटेष्वृण धनम् ॥ ११ ॥
अहस्तिष्ठति यद्राशावयनांशपरिष्कृतः ।
तस्योदयास गुणिता भुक्ती राशिकलो१८० ० हृसा ॥ ११८॥
तत्फलाव्याचक्रलिप्ताः२१६०० स्वाहोरात्रसवो मताः ।
अहे वक्रगतौ सेन फलेन परिवर्जिताः ॥ ११९ ॥
खुलन्तु नाड़िकाषष्टिः६० सूर्य्यसावनवासरम् ।
शत्राशर५८हीनाः स्युर्यसदिनासवः ॥ १२० ॥
स्थूले दिने चेदुदयाः साध्यास्तात्कालिकाद्रवैः ।
सुक्ष्मे बौदयिकाद्वानोस्तदा तद्भवादयः स्फुटाः ॥ १२१ ॥
क्रान्तिवात्तद्वादशः सखाछेन्दु१८००कलोऽपि भन्।
निहोरात्रवृत्तस्थो विषुवैतीव वक्रितः ॥ १३३ ॥
ऋजुत्यायनयोरसे याति यत्पश्चिम दिशम् ।
ततो नैकविधा भुक्तिलग्नानां नाड़िकामिका ॥ १२३ ॥

एकराशेर्भयुग्मय
विभागां व्याः सृथक् पृथक्१७१८२८७८/३४३८ ।
होतीकता२८५४८.६ १।८८६८१८४।१ १८१८८४४ततः खख-