पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रान्तिज्या विषुवमान्नी बादशाप्ता क्षितिज्यका ।
त्रिज्याइता युजीवाभा चरज्याथ चरासवः १०२ ॥
सदगुस्तैदकत्रान्तौ धनहीनौ पृथक् स्थितौ । ।
सू--खोहोरात्रचतुर्भागौ दिनरात्रिदले स्मृते ॥ १०३ ॥
याम्याग्तौ विपर्यस्खे दिगुरे ते दिगदपै । इति ।
शरयुलोनितक्राग्या भचन्द्रारपि सके ॥ १०४ ॥
सु-विक्षेपापक्रमैकवे क्रासिविक्षेपसंयुता ।
दिग्भेदेऽन्तरिता अष्टी भास्करस्य यथागता । इति ॥१०५॥
यवत्यै घरै स्थूलं पलामकसुदीयते ।
एकदिविहान्तीर्थ स्वदेशजचरयम् ॥ १० ॥
भानीय चिभजाच्छध्ये भिजे हिभात्पुनः ।
एकराशिजमेवं स्थाश्चरखवयं पृथक् ॥ १०७ ॥
सायनादिदोराशिभगिलिप्ताः पृथकस्थिताः ।
एकराशेर्यदि युनास्तदा भागाच लिप्तिकाः ॥ १०६ ॥
घरेणाद्येन गुशिताः शेषात् अध्याप्तसंयुताः ।
शिबिभाजिताः शून्ये राशियाने फलान्विताः ॥१०॥
साइराशिकचेत्तत्याने प्रथम चरम् ।
निधायांगादि चुनी दितीयेन तथा तम् ॥ ११० ॥
फलाचे प्रथम स्प्रटं बाराभिइथे यदि ।
गादिहियुतिः खाण्या वतीयनं लवादिकम् ॥ १११ ।
त्रिंशदायुतं प्राग्वदर्थ स्यास्टिं चरम्।
प्रत्येशं तधिभज्यं वा सूर्यसैकैकराशिअम् ॥ ११३ ॥
अथोदयान्सरपलान्यत् सायनसंस्कृतेः ।
क्रमादिक्षयाव्यानि राश्यर्थेषु विषु त्रिषु ॥ १११ ॥