पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तय चायनसंक्रान्तेरन्तरथाचसांशकाः ।।
प्राक्ययादयने झान्तेर्धनर्घाख्याः क्रमादमी ॥ १ ॥
प्राकपश्चिमायतस्यैव ग्रसञ्चारवर्मनः ।
पार्छ योर्वक्रता नाम काशिधापक्रमोऽपसः ॥ ३ ॥
खगोले कस्पात रेखा क्रान्तिमार्गाभिधा हि या ।।
वैलोभ्यात् संस्कृते चक्रे चलभैरादिमध्ययोः ॥ ३ ॥
सा नभोमध्यगा राशिचयाले सौम्यगा ततः ।।
यावसाईत्रिपक्षांशा२३।३०अवभान्तेऽपि याम्यगा ॥ ४॥
क्रान्तिज्या परमा तस्मात् खाद्रिविख१३७०कलोच्यते ।
चलांशसंस्कृतानां या ग्रहाण बाहुमौर्बिका ॥ ५ ॥

परमापक्रमज्या ३७० wी सीधृता त्रिज्ययाः ४३८थया ।
त१००न्त्री चन्द्रतवा२५१मा क्रान्तिज्या भाभिधीयते ॥ ६ ॥
तनुःक्रान्तिकलिकाः क्रान्तिज्यावर्गवर्जितात् ।
त्रिज्यावर्गात्११८१९.८४४ पदं युज्यास्वाहोरात्राईकर्णकः ॥७॥
शतन्नी खेटकोटिया भूतत्वा३५१मा स्वभुतिभिः ।
गुणिता पिज्यया३४३८ भक्ता लब्धाः स्युः क्रान्तिभुतयः ॥ १८ ॥
अयनांगैः संस्कृतस्य ग्रहस्थाशतभाईयोः ।
स्कुटक्रान्तिक्रमाहौलौ सौम्ययाम्याभिधौ मतौ ॥ ८८ ॥

भास्करस्य मते नास्ति प्रत्यक्चलनमायमम् ।
अहे तत्संस्कृतेरेव धनत्वं वर्णितं यतः ॥ १०० ॥
तथापि अअसौरोले युनोच्चत्र मयोदितम् ।
प्राक्प्रत्यक्चलनं किन्तु छायादुज्ञास्यतेऽखिलम् ॥१०१॥


संक्रान्तरित्यर्थः ।