पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इटैर्दिनैस्तगणा गुणिताः कल्पसावनैः१५७७८.१७८२८००० ।
उदृता भगलक्षदिः क्रान्ति पात: स्याटो भवेत् ॥ ७ ॥

तद्राश्याचं चक्रवाई अायं तदाडुलिप्तिकाः ।
दिशताप्ताः फलानि स्युलांशास्ते ऽयनांशकाः ॥ ८० ॥
यिष्टाः षष्टितातेन सरणार ००प्त कलादिकाः ।
साष्टाविंशतिषशाः परा नव'२८ गतिर्दिने ॥ ८१ ॥
करणाब्दमुखेऽद्या दृग्दृशो२३ भूः१ कुसायकाः५१ !
शराब्धयो४५ दिवेदाध४३ धाख्या वृद्धिशालिनः ॥ ८॥
तुलाधरादिचक्राईस्थित पातेऽयमांशकाः ।
ऋणाख्यास्त्र मैषादिभाईये धनसंशकाः । ८३ ॥
- तत् संस्कृतीद्वात् क्रान्तिच्छायाचरदलादिकम् ।
दृस्य गच्छेदयनै विषुवयम् । इति ॥ ८४ ॥
सप्तर्षीणामगस्त्यस्य तथा सैयमनीपतेः ।
तत्तत्पावतारा क्रातिपातो न चालकः ॥ ८५ .
एतेषां भगणस्थानां स्वस्थानादि दृश्यते ।
प्रगतिश्चलित चक्रे तत्पसावधारयेत् ॥ ८६ ॥
प्रत्यग्गलौ पूर्वचार क्रान्तिं तदनुसारतः ।।
क्रान्तिमार्गात शरं भानां दिग्भेदं संशाधः ॥ ८७ ॥
यात् साधिलादल्ये शरणागतभाखति ।
तदरमिता भगाः प्राचलांशाः प्रकीर्तिताः ॥ ८ ॥
करणागतचखांशोरले छाया विवखति ।
प्रत्यकचलांशा विजेयास्तदन्तरमिताः स्कुटाः ॥ ८ ॥
किंवायनइये भानोरकशान्सिस्थितिर्यदा ।।
तत्कालस्फुटयोगार्दमयनाथग्रहादिकम् ॥ ८० ॥