पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथैव सिंइमघयोः प्रवेशेऽप्येकदा स्थिते ।
सूक्ष्म मघा कर्कटायान् भागानष्टौ भुनकि रि ॥ ६ ॥
अहाणां गतिलिप्ताभिर्विश्वव्यासविलिप्तिकाः ।
हृताः संक्रान्तिमायः स्युर्भानोस्ताच्चातिपुण्यदाः ॥ ६८ ॥
भवन्ति मिषफलदाः खसै क्रान्सिगता अधाः ।
मण्डलस्योभयस्थवादेवं भक्षत्रसन्धिमाः ॥ ६ ॥
विकला विधुम्बिस्याकेंन्दुभुक्तान्तरेण च ।
चन्द्रभुशीरा च चन्द्रार्कशुक्रियोगेन चैतयोः ॥ ७० ॥
गत्यतरस्य च अता लब्धा दादयः पृथक् ।
तिथिनक्षत्रयोगानां करणानाञ्च सन्धयः ॥ ७१ ॥
उत्पद्यते यतोऽनन्ते तुङ्कापक्रमपातजाः ।।
वीथयो मण्डलाकारीः स्वकष्टानु पृथग्विधाः ॥ ३ ॥
ताणां गतमः शीघ्रभन्दोच्चकर्षजः ।
प्रतिमङलनामा स्यात् क्रान्तिधातोऽपमण्डलः ॥ ७३ ॥
विक्षेपमार्गः पातीथः कथ्यते च विमलः ।
विषुवमलायातु वयोऽन्यप्रकाशके ॥ ४ ॥

प्रतिलोमगतैः कल्ये क्रान्तिपातस्य पर्श्वयाः ।।
दृममाः अस्मिताः स्वाद्रिचन्द्राभाम्बुधिषस्मिताः६४०१७० ॥७५॥

भचको सग्रहं सोचे सपात सकलोगः ।
प्राक् पश्चात् प्रेरयत्येष क्रान्तिमार्गानुसारतः ॥ ७६ ॥
सप्ता विंशतिभागात प्राधौं मैषादिषट्कभाक् ।
प्रतीच प्रति तौलादिभाईगः प्रक्षिपत्ययम् ॥ ७७ ॥
यत्प्रेरणाद्रविमुखास्ताराः स्वखापमस्थिताः । ।
विक्षिप्त इव दृश्यन्ते खयानाद्याम्यसौम्ययोः ॥ ७ ॥