पृष्ठम्:सिद्धान्तदर्पणः.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ गर्गवशिष्ठादिमुनिभिः परिकीर्तितम् ।
चियं यावाविवाद सूत्रनयनं अवै ॥ ५८ ॥
चन्द्रस्य मध्यमा भु७ि०।१५-
भंभोगः सूक्ष्म उच्यते ।।
साईभोगानि११८५।५३।१८ षड्य
राधादित्यत्तराणि थ४।१६।७।१२।३१।२६ ॥ ५८ ॥

अईभीगानि३८५।१७।२६ पाशीन्द्रा-
हीशयाम्यानिलानि३४।१८१el६।३।१५ षट् ।
गैषपञ्चदशैव१।३।५।८।१०।११।१३।१४।१।१८/२०२३।२३।२५।३७
सुरेभोगानि६.०।३४।५२ भान्यतः ॥ १० ॥

सर्बभोगौन२१३४५१४१।२५चक्रया२१६०९-
भिजियोगोऽवशेषकः२५४।१८।३५ ।
वैश्य[२१]वैशषयो[२२ मध्ये
तोगः स्थितिहेतुतः ॥ ६१ ॥
स्फुटेष्टखेटलिप्ताभ्यः प्रोमालिन्यादिभोगान् ।
विश्वभौगसङ्घयानि भानि विद्याइतान्यतः ॥ ३२ ॥
तच्छषो वर्त्तमानस्य भोगोऽतिक्रान्त उच्यते ।
अधभोगात् पतितो भोण्यः स्यात् कलिकामकः [६ ३॥
गतैयाः कालिकाः षष्टिगुणिती अञ्चभुन्निभिः ।
विता घटिकाद्याः स्युर्गतैयाः फलसस्मिताः ॥ ६४ ॥
समसार्दाईभोगान भागां साभिजितामपि ।
विवाहादिषु टासे पादा भोगानुसारतः ॥ ६५ ॥
राश्यते राशिसञ्चारो भाग्ते भान्तरसञ्जरः ।।
कर्तव्यो नाप राशीनां नियमो नवभाजिः ॥ ६ ॥