पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किं तेनापि सुवर्णेन कर्णधातं करोति यत् ।
तथा किं तैन शास्त्रेण यंत्र प्रत्यक्षतः स्फुटम्॥३८॥

कर्माकाल कामप्रतिषेधकौमीपमधन्यबच बचा-
यदि च लम्बगसंस्कृतखेटतस्तिथिमुस्खानयम परिधीयते ।
बधिर तर्हि तवं श्रुतिगोचरं वितधमेव हि लम्बनशासनम् ॥४०॥

अतः कुमध्याहृतवार्धसूत्रे
इस्वतामेति नभचरो यः ।
स एव शुषः परमार्थतः स्यात्
स्फुटस्ततोऽन्ये विहगास्वतध्याः ॥ ४१ ॥
भूपृष्ठसुदेशानां मध्यमेव यतः समम् ।
ततुल्यखेचरानीतं तिथ्याचे वरं ततः ॥ ४२ ॥

करणैक्षविहीनाः खेटाः स्युला न कषामः ।
अत इह तदईतायै तात्कालिकवीजविस्तर वये ॥ ४३ ॥
जिल्ला विधीर मही११२मिता मै दृगोचराः प्रत्यक्षमीक्षितस्य ।
कदम्बगोलागतसूभपाते क्रान्ती धनत्वजुषो भमध्यात् ॥ ४४ ॥
मयायवीजोपनये यदन्ते भूतमाद्यं परमं रहस्यम् ।
प्रकाशये गोप्यमपी वैदं प्रणम्य देवं जगतां हितार्थम् ॥ ४५ ॥

अनुमसिद्धान्नै च-बीनं अगपिर्स मधता कालेन यरिवलीभूतम्।
अभिधीयते स्कुट बिष्णुसतम्रगुप्तेन रति ॥४६॥

सिसा विधीरकमहीति पयामध्यता स्याविषुवापमस्थ ।
सदायबीजोपनयामेये विचेपमन्य कुवसुधि२८१लिप्तम् ॥ ४७ ॥

थती विधीः सचिभसायनस्य
क्रान्तिब्यका साद्विगुन्दु१३७० तुस्था