पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राम्भिता यत् सकलक्रियामा तसिधये पर्खयधीजप्तिः ।
पृथग्विधा कासवादभिर्विधीयते सीक्रियते च लोकैः ॥ २० ॥

आईपञ्चाङ्गसभवसि ।।
निशास्थूलाक्षरैः युक्यगात् । ।
इक्विइयेऽस्य त्रिविधं हि वीर्ज
तुन्तिराख्यिमकल्यिसूत्रम् ॥ ३० ॥
तिवाड़ी दिपिलप्रभेदो
वेद्यः परं विश्वसूला न चान्यैः ।
श्रेयान् स सत् अझ१४घटीप्रभेदात्
समुद्धरेत् सारमसारतो हि ॥ ३१ ॥

यतु खिरा पुष्टनिवासभाजी इक्यतो लम्बनमाक्षसात् ।
अभःसदो यच कदम्बगोलसूत्रेण विक्षेपवतोऽयगोथम् ॥ ३२ ॥
दृशमसाध्यै ध्रुवसूत्रसाम्यात्तद्युग्ममर्कभरखेऽटयुत्योः ।
स्यात् केवलं नवपरक्रियासु खायनान्से फुटतावशेषात् । ३३ ॥

हत्संहितायाम्-वैसाहीने अर्बणि गर्भविपत्तिय शस्त्रकोपथ ।
अतिपैले कुसुमफलधयोभयं शस्यनाथ ॥ ३४ ॥
अर्गसंहिताषाम्--हीनातिरिकाले फलसुते पूर्व्यशास्त्रदृष्टत्वात् ।।
फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवति॥३५॥
[समै पशि कृपा निर्वैरा विगतज्वराः । ।
प्रज्ञाश्च सुखिनः सर्वे भयरोगविवर्जिताः ॥ १६ ॥
वशिष्टवाक्यम् - यस्मिन् पक्षे या काले येन इगणितैक्यकम् ।
दृखते तेन पक्षण कुत्तिथ्यादिनिर्णयम् ॥ ३० ॥
साकल्प संहिताथाम्-संसाध्य स्पष्टतरं वीजे नलिकादियन्त्रेभ्यः ।
शसंताख सधैं पधाः साम्यं भजम्वेव ॥ १८ ॥