पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशोध्य तशेषपदं दितीय-
चार्वगत्यन्तरसाचे तत् ।
गीभूधमाप्त १७१८ सितक्षितीय-
भुलौ धर्म पक्षपुरोऽन्तिमाः । ३• ॥

कार्य पदोर्मध्यमयीरिति स्यात् सुमाग्यभुति: शशिभस्तृतीया ।
दिनान्तरेन्डन्तरसंमिता वा तसिइतिथ्यादिशुभेषु चियम् ॥२१॥
विख्यादनिष्टं यदिहाति तत्तत्त्वाचे पुनः स्थूलमते यदेतत् ।
तथापि हैर्य बसम्मतत्वात् स्यूलेन नित्स्यव्यवहारसिईः ॥ ३३ ॥
व्यकेंन्दुके हौजसमाधियुग्म पक्षादिमायायुगं प्रमेयम् ।
पचायः केन्द्रभषट्कयोः स्युः शराम्बुराशि४५प्रमितेश भार्गः ॥२३॥

वखेऽभुतिं असे प्रसिद्ध
ययैव पर्धान्तगतैष्यकाले ।
चन्द्रः स्मुटः स्यात् स्थितिमई कालो
यतामेति यया च सिषः ॥ २४ ॥
त्यस्यविधायेन्दुगतैः फलं त-
इक्वेग तुझान्नरवैग१३० निन्नम् ।
परेव तान्द्यफलेन३०१ भले
गत्याद्ययानं किल मध्यया७८०३५प्तम् ॥ २५ ॥

फलान्वितं कऋिगादिमम्द केन्द्र सदाव्यानिशमध्यभुतिः ।
विधाभुक्त्या ऋषितार्धारभक्तायुक्याम्यगतिः स्टेदोः ॥३३॥
एकत्र नित्वान्यपरत्र काम्यायवेच्या कर्तुं यदि पछिकायाम् ।
असमतिः स्यालगतः प्रयासात् कायै तदा सूक्षमतेने सर्वम्॥१७॥
भूगर्भगे कल्पितसूभगोले स्वदेशसभाकलितप्रदथे । ।
कदमगोलाभितभागलिप्त दृष्टा अाः सष्टतया भॐ ॥ ३८ ॥