पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमध्यगत्या७८.०३५ वितं फलं स्थान्तरं तेन विहीनयुः।
पर्यायतः समिभविभिभार्कहीनेन्दुमन्दोच्चभवोकेद्रे ॥ ८ ॥
तुलाधराजादिभषट्कनिष्ठे प्राक्सिचन्द्रो भवति द्वितीयः ।
सत् सूसूर्यान्तरद्रपदयातैष्यदल्याः कलिकादिनिन्नाः ॥१०॥
मौतहारताः फलं स्थात् कलामक पाक्षिकनामधेयम् ।
पक्षाईयोः प्रापरयोस्तदाव्यहीनस्तुतीयत्वमुपैति सोऽयम् ॥ ११ ॥

सूयॊनितखोचविधूवशेष-
भुजांधकान्योन्यविधातपिकात् ।
खाष्टेन्दु१८०भाग्न फलं नवत्वा०
युले कृतीयाय फलाय हारः ॥ १३ ॥

खर्कदोः सुझफलं दिगा१०समायेन्दुमत्था इतमध्यभम् ।
तु फल स्यात्मतस्तदुनयुक्तः शशी दृक्म एष सूक्ष्मः ॥ ११ ॥
सलीषु अङ्गम्यत एव यमुजङ्ग ऋच्च गतिमेति गरें ।
सदोधकर्षातिग एवमिन्दुस्तसाम्यमामञ्चति पर्बसन्धौ ॥ १४ ॥
तत्राप्यतुङ्गान्तरपाधि के स्यात् सूने दिर्गशाख्यफल यथाः ।
मताल्पवळा स्वगतिविलेऽपि पार्श्वदयस्पर्शादृढ़िवात् ॥ १५ ॥
भुजसिराख्यं फलमर्कसूत्रस्थलमदोःखएफलादविधेयम् ।
क्रमादण स्थलविधौ न तु स्यात् स्कुटीमियान्योन्यविपर्यययेण१६॥
तुङ्गान्तरं यत् फलमत्र सिई विच्याहतं तत् प्रथमैन्दुभान्योः ।
विश्लेषदोर्याप्तफलं तदीयान्तरोत्थकोटीगुणसमक्ष ॥ १७ ॥
त्रिज्योतं तत् पुनरर्कचन्द्रगत्यन्तरनं विगुलाशलब्धम् ।
योज्यं तदेव प्रथमेन्दुभुक्रिफले भवैछि फल द्वितीयम् ॥ १८ ॥
तत् संस्कृत मध्यगतौ पुरोववेदितीया रजनीशभुतिः ।
वर्गीकृतं पाक्षिकलिप्तिकाचं हारीवस्वाश्यफलस्य वर्गात् ॥१८॥