पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदाहोपयप्रयापनिलयकवादिषु प्राधा-
रविष्टफलाये किल मया सुलोचते पञ्जिकः।
इक्विापसमार्गशग्रणयुग्योगोया महा-
पतिथं तिथिभादि कामक्या सूझार्कचन्द्रोद्भवम् ॥ १ ॥
वृदौ पञ्च५ तिथेः वये रसमिती कायः पुराचैर्मता
नित्यं यत्परमास्तको व्यवसृतौ । लैवते पत्रिका ।
प्रत्यक्षानुभवं न लुम्पति वचो युलियतस्तन्मया
स्त् साक्षात्करणाय काम्यविधये सूक्ष्मा परा तयते ॥ ३ ॥
इस्तां गच्छति पवसन्धिर्येनाविध्वोः परिधिइयेगे ।
तापसैसिइफलागताङ्गा सपछिका यतया पुरोला ॥ ३ ॥
सूक्ष्माकदोहफा सूक्ष्म कथा हिमांशोबंदुभिर्विशेषः ।
तथैध सिधः परिधरमदात् फौशदुखैः प्रथमः स्वात् ॥ ४ ॥
एतस्य सूअस्य रवैय गत्या विश्वप्रमाणं स्थिरपर्बसन्धिः ।
छाया भुवस्तुयुगमन्दकर्षः संथग्रहे सिध्यति सम्बनच्च ॥ ५ ॥
तुङ्गान्तरं चिकनामधेयं फलं दिगंयाख्यमदस्तुरीयम् ।
अमेय वयामि निरीय याचियां गतिं राषिपतश्विराय ॥ ६ ॥
अभीष्टकालोत्थितचन्द्रमदात् फ्चे सिंते सत्रिभसूर्यहोनात् ।।
छष्णे विभोनार्थमवर्जितायत् केन्द्रं तदीया भुजमौर्विका याः॥७॥

साधाङ्गभू१६०ी त्रिगुपैन३४३८ भला
स्फुटार्कचन्द्राहरदीर्गुणम्नी।
पिज्योवृता लब्धमतः कलाईं
बधा विभिन्न प्रथमस्टेन्होः ॥ ६ ॥