पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युग्मस्थेऽर्कसूदौ । सम्प्रति तपस्याद्या भव स्युर्मणाः
वीणा उच्चायो । तु तपावधिक्षयावृच्छति ॥ १० ॥
इथे तिष्यादितथ्यावयवपरिगता पत्रिका स्थूलसैज्ञा
आया बागमनैः प्रतिशरदुदयन् नित्यनैमित्तिषु ।
एकादश्यादिपर्ब बरयानाडदेवोक्सवादी
शस्ता विस्तार्य का भवतु भुवि रिता श्रृंहिता संहितार्थेः॥२१०॥

नित्यनैमित्तिकायुकावार्थीव्सुकः
पच्चिको व्यायत्रथैमार्जितम् ।
अञ्जमाभाचचे भावते यः सदा
कच्चनाभं भजे तं भोजनम् ॥ ३११ ॥
इत्युकलोन्चलनुपालकुलप्रसूत-
श्रीचन्द्रशेखरखतौ गणितेऽक्षिसि ।
सिधाकदपय उपाहित बालबोध-
ध्यात्पञ्चमः कुटखगः सफलः प्रायः ॥ ३१३ ॥

इति शौचद्रशेखरसिंझतौ सिद्धान्तहर्षचे काटाधिकारी अशफाकुटीकरण-
सूखमचायनी नाम पञ्चमः भागः ।