पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गत्या चन्द्रमसः फलानि घटिकास्तदधिधोलिप्तिका-
स्तोगाप्त१८००गतक्रियादिनिलया नायोऽअभुक्त्या तथा ॥३३॥
अष्टेम्यु तितु चक्रवियुता चक्रा२१६००धिका चेद्दता
भुक्त्या योगजया८०० फलानि त इताः शेषा गतैयाः कलाः ।
पटिच्चा रविचन्द्रभुक्तियुतिमधाश्च नायादयः
शून्याङ्गाग्नि३६०कलायुतार्कवियुताः स्पष्टेन्टुलिप्ता इताः ॥३०॥
भुबैर्य करणस्य३६० तानि तिथिवसाड़िकाया मताः
सप्तानां ववतः सितप्रतिपदः प्रान्तार्थतः संस्थितिः ।
तिथ्यवषि क्षणभूतदलतः प्रान्तासितादेर्दलं
यावत् शाकुनकं चतुष्पदमथों मागच्च किंतुन्नकम् । ३०५ ॥

नाड़ीइराद्यदधिका गरगयलिप्ता
स्तहदिमृति तिथिप्रमुखाआतम् ।
भोगा निआ विकलिताः स्वघटीहरासा-
सप्तप्रमाणघटिकादिफलं यादौ ॥ २०६ ॥

मासोऽर्यक्रम ऐन्दवतु मलिनः सोऽन्तर्भवैदुसरे
संक्रान्तिइययुक् भयो यदि कदा तपार्लयो मली।
स्यातां मासचतुष्टयान्सरनयोः संसर्पयामादिमः
बीणोः इसतिरसिमी मल इमे त्याच्या विवाहादिषु ॥ ३०७ ॥
औतस्माकमासिकाव्दिकविधौ संसर्पकांहस्थती
शुधौ नात्र मलिनुचः स च मलातीतादिके याह्यते ।
कर्भारम्भसमाप्तिमध्ये उपरागादौ तथा दुर्लभ
योगे चागतिके व्रते जगुरमाश्रादेन्दुपूजादिषु ॥ ३०८ ॥
प्रायः स्यात् चयमासतः पुनरसौ वर्षेः कुवेदेन्दुभिः१४१
किंवा हिद्दिकुभिः१२२ क्वचित्रवभि१वर्षे ढतीये मलः ।