पृष्ठम्:सिद्धान्तदर्पणः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूयस्यन्सरके चयधिवती भुवायुपातीत्यया
खेटनुवासरोवृतिषशायातैष्यकालोऽसकत् ॥ १८८॥
पञ्चतुर्थ केन्द्रविक्रासदभुब्रिलिप्तादिने-
रानीयाभिरवक्रबक्रविलयौयानान्धर्वध्रुवात् ।
पघातहतुय्य केन्द्रविधुतायाः मुस्तदन्तर्गता
लिप्तामा विताः फलैर्दिनमुखैलेंस्थास्ववादयः ॥ १८॥

भाविककलाः२१६ ० ० अवडिभि३०रयो
सप्तादिभिर्भाशुभि१२-
भाभिरबरभि६ •रितो
लधाः सभीगाः अमात् ।
तिथ्यूसैन्दवराशियोगकामां
स्युः पचायः३•
स्वाभा८१• खसरचितिमिताः१८००
खाभाष्ट्र८०० खाङ्काम्नयः३० ॥ २० ॥

अष्टार्कीमितविस्कुटेकशिकाभोगेन७३• भातिर्थ-
संधाः स्युजिथयो गताः प्रतिपदो दर्शान्तमासादितः ।
सभाः पदाधिका यदि तदा पञ्चदु१५पैषाचे ताः
पचे सामल सुरकसवितासंमानासदा ॥ ३०१ ॥
तच्लेषा गतगम्या विकलिताश्चन्द्रार्कगत्वन्तरे-
बाधाः स्युः क्रमशों गतैयघटिकाः सा खषशकैः ।
तिथ्यतान्तिकालचालितविधीतत्कालभुक्त्या पुनः
साध्याः संशयितेष्टकसमवेऽन्य हित में ३१३ ॥

पटेदाः कलिकाभभोग८००विता लब्धाय दादय-
ताराः स्युर्विगता गतैकलिकाः घच्याएर भाजिताः ।