पृष्ठम्:सिद्धान्तदर्पणः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयामस्तं अशकौ तु दिगुणे ३१० रसनिर्जरै १३ ।
प्रतीचामुदये यातः शरैः५० छतबापुभिः३४ ॥ १६४ ॥
अद्वै११रुनोऽधिकञ्चन्द्रः सूर्योद्यात्यस्तमुङ्गमम् ।
अथ समन्दशीघ्राभ्यां पूर्वोकमतरतः ॥ १५ ॥
स्कुटग्रहो मन्दचलैः फलैर्यधनः ।
मुहुः सुसंस्कृत: खैमें प्राप्तो मध्ययो भवेत् ॥ १६ ॥

अहस्कुटीकरणपरिश्रमास-
अध्यअमदपदं वदन्ति यत् ।
विलिस्यते मृदुचलखर्ज फलं
मयामलं चपलविबोधदै तत् ॥ ११७॥

शून्यादिसिद्धा३४वधि सहसंख्याधोऽधो लिखेान्यफल सायम्।
तदन्तरं सबैखगस्य कोटेः फलं आदेख गते रवीन्दीः ॥ १६८ ।
खाद्यष्टवैदा४८वधि स्वसंख्या तले तथा गैष्यफल लवाद्यम् ।
खद्धान्तजं खण्डफलान्तरोथलिप्तादयस्तञ्चलकर्णलिप्ताः ॥ १६ ॥
पात् फलाद्यस्य विलेखनीया वक्र प्रवेशापगमस्वभागाः ।
द्राकेन्द्रजाशास्तमयोदयांशाः कुजदेवेन्यसितासितानाम् ॥१७०॥

अधोगमन्दोच्चभुजालयांश*-
लिप्ता विलिप्ताः पृथगष्टनिन्नाः । ।
असावृताः खभि६०रधषभि६०-
वियाहुणे३°स्तत्फलसंयुताय ॥ ११ ॥
तद्राशिसँख्यायफलं गतायें
भागादयः खण्डफलासाः ।


* भुजातयः राथ्यादयः इत्यर्थः ।