पृष्ठम्:सिद्धान्तदर्पणः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भचक्रचक्रवाताईये चापनि यतः ।
तयासरसा मध्यखा जीवारूपा तदुच्यते ॥ ४६॥
त्रयस्ख़यो माहा वा भुञ्जकोटितया यतः ।।
ततो सदले त्रिज्या परमातमध्यतः ॥ ४७॥
परिधः भवत्वंशः समो. याअतस्ततः ।
राशिलिसा१८०•ष्टम भागः२३५ प्रघमच्याम्यिते ॥४८॥
यसखातरचैतको ज्यापिङ पादिमः।
जोनमाचं वैतीयखान्तरमिदं भवेत् ॥ ४६.५
तद्युत प्रथमच्या वितीयज्यामुयते ।
पुनराधेन तमनं शेवः वाद्दधिको यदि ॥ ५• ।
तझापादेवयुग्ध कार्यमन एव लुक् ।
द्वितीयखणविवरं तल्लीनं कृतीयकम् ॥ ११ ॥
तद्युवितीयजीवाईं अतीयव्याईपिण्डकः ।
अधेिनैवं अमात्यहान् भा लब्धोनितैर्युतैः है: ५३ ॥
चतुर्विंशतिखण्ड: युः जमल्या पिलिप्तिकाः ।
किन्तु व्यापितः षष्ठात् सप्तमीदद्दादशादपि । ५६ ॥
एकविंशात् पञ्चदशापिंशासप्तदशासथा।
शरीषालुक प्रोक्तो नारदाय वयम्भुवा ॥ ५४ ॥
मू-तवाविनोऽगन्धिकता रूपभूमिधरंतवः ।
खाडौ पञ्चशून्येशा बाणपगुचैन्दवः ॥ ५५ ॥
शुन्यलोचनपञ्चैकाछिद्रयमुनीन्दवः
वियञ्चन्द्रातिशयी गुणरन्ध्राम्बराखिनः ॥ ५ ॥
मुनिषड्यमनैबाशि चन्द्राग्निवतस्रकाः।
पाविषयाचीचि कुञ्जराशिनगाधिरः ॥ ५७॥