पृष्ठम्:सिद्धान्तदर्पणः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूलोकलोचनाय भुक्तिः स्फुटगतिर्मता।
सी विधा प्राम्मतिः पञ्चाङ्गतिः शून्येति भेदतः ॥ ३४ ॥
प्रागतिः पञ्चधर पथाहतिर्दैविध्यभागता ।
तृतीयैकवित्वेव भौमादिगतिरष्टधा ॥ ३५ ॥
भू–वक्रानुवा विकला मन्द मन्दतरा समा।
६. • तथा शीघ्रतरा शीघ्रा कथितैषा खनामभिः । इति ॥३६॥
पञ्चाङ्गतिः चीयमाणा वक्रेति गदिता बुधैः ।
'वर्षमानावका सा तदाद्यौः क्रमेण या ॥ ३ ॥
स्तम्भिता मैव विकला कलाशून्यत्वहेतुतः ।।
यत्वाप्तिन्नियोगाभ्यां प्रापयादवई गतिः ॥ ३८ ॥
क्षीयमाणा वर्षमाना स्वल्या मध्यगतः अमात् ।
उभर मन्दतसे महा मध्यतुल्या गतिः समा ॥ ३ ॥
मध्याधिका वर्षमाना दीयमाणा पुरोगतिः ।
भवेळीघ्रतरा शीघ्रा क्रमतयक्रसन्निधौ ॥ ४० ॥
रवीन्दोर्मन्दतुङ्गोया मन्द मन्दसरा समा ।
शीघ्रा शीघ्रतरा भुक्तिः पूर्ववत्पञ्चधति सा ॥ ४१ ॥
सू-सत्तह्रतिक्षामित्वं यथा दृक्तुस्थती अशः।
प्रवान्ति अवश्यामि स्कुटीकरणमादरात् । इति ॥ ४२ ॥
आचावं थवा याति जगति प्रतिया जनः ।।
अतां हिताय तो वम ज्योधनुष्कपद्धतिम् । ४३ ॥
ओसमेतैर्यथा वस्त्र तन्तुभिः सन्तप्त सथा।
गोलः अमोलमज्याभिः सदृब्धोऽयं समसतः ॥ ४४ ॥
त्याग्रे खेचरी मध्यसूत्रातिय खिता यतः ।
घ्याः सकलका ज्या व्यत्यय सभातम् ॥ ४५ ॥