पृष्ठम्:सिद्धान्तदर्पणः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रन्ध्रपक्षाष्टकया वखायमास्तथा ।
सताष्टशून्यदलना नगरशिभिवयः ॥ ५९॥
षट्पद्मलोचनगुञ्चिन्द्राग्नियः ।
थेमाद्रिवद्भिज्यलमा रन्ध्रशून्यावाश्मयः ॥ ५ ॥
रूपाम्निसागरगुया वच्चम्मितवयः । इति ।।
इलामच्या अथोयन्ते अयोर्विशादिखजाः ॥ ६ ॥
प्रीमोमेष व्यासाईदेकािदिङजाः ।
यन्ते चापशिख्रिन्योरन्तः शरवदूरतः ॥ ११ ॥
सू-मुनयो रन्ध्रयमला रमतर्का मुनीश्वराः ।।
इपका रूपषस्नाः सागरार्थसागाः ॥ ११ ॥
यावेदा नवाद्रा दिगाल्यर्यकुराः ।
अगाम्बरवियञ्चन्द्रा रूपभूधरशः ॥ १३ ॥
शरार्णवहुतागैका भुजङ्गाक्षिरेन्दवः ।
नवपमहीधैका गौकाङ्कनिशाकराः ॥ १४ ।
गुपापिनेत्राधि पावकालिगुखामियः ।
बस्वर्गवार्थयमलास्तरङ्गनगाझिमः ॥ ३५ ॥
नवाष्टमषनेत्राशि पावकमायः ।
अष्टालिसागरगुणा उत्क्रमच्याईद्धिकाः ॥ १६ ॥
अहं संशोध्य मन्त्रात्तथा शीघ्राधियोध्य च ।
शेर्ष जेन्द्र पदं वस्त्रानुसज्या कोटिरेव च ॥ १७ ॥
गतामुअज्या विषमै गयकोटिः पदे भवेत् ।।
सुमे तु गम्याच्या कोटिज्या तु तद्भवेत् । इति ॥१८॥
तस्माद्राशिचयादग्भायं आतुर्यथा स्थितम् ।
त्रिभो भोधित अभ्यः घई अभिहितम् ॥ ६ ॥