पृष्ठम्:सिद्धान्तदर्पणः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पंथीयते महीनिष्ठदृष्टितुस्था स्कुटीकतिः ।।
अहाणां फलदाढत्वं न घटेत यया विमा ॥ १ ॥
अवास्या मरुभूमि परिक्रामति सर्वदा।
पश्चिमाभिमुखस्तेनाको ज्योतिर्गयोऽम्वहम् ॥ ३ ॥
याति यत्पश्चिमामाशामुदिता साज्ञिकी गतिः ।
तां भित्त्वा यद्भगः अखशयनुसारतः ॥ ३ ॥
लोकेन याति पूवाशां सीता स्वाभाविकी गतिः ।
शीघ्रमन्दवशाकिबा दृश्यन्ते स्फुटखेचराः ॥ ४ ॥

सूर्यसियान- ... .. ..

अदृश्यरूपाः कालस्य मूर्तयो भगथाथिताः ।
शोधमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः । इति ॥ ५ ॥
तत्र मध्यममार्तणः परितो मण्डलं भुवः ।
भ्रमम् ताराखेश्वराणां कच्चामध्यस्य उच्यते ॥ ६ ॥
त असतो महीजाद्यास्तान भुवं पुनः ।
परिक्रामन्ति यत्तस्मात् स प्रीतः सर्व्वकर्षकः ॥ ७ ॥
तथापि कुजजीवाभुतिभ्यो महती यतः ।।
तइतिः सततस्तेषां शीघ्रतङ्गो निगद्यते ॥ ८ ॥
बुधवाझवभुत्रिभ्यामल्यवान्नाचतो गतः ।
तयोर्मध्यग्रही भानुः खयं तौ शीघ्रसंशकौ ॥ ८ ॥