पृष्ठम्:सिद्धान्तदर्पणः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बुधावनीपुभबृहस्पतिमनैयरा ।।
सूश्चात् अमेय दूरखाः खसकना यानि यत् ॥ १० ॥
विधिना तकनेवि थायगतयः कृताः ।
मुतराभव दृश्यन्ते तथा भूगोलवासिभिः ॥ ११ ॥
चन्द्रस्य वर्ववङ्कान्तिभूमैनिकटवर्तिनः ।
योजनामगतिना महती लिप्तिकाभिषा में १२ ॥
भूगोंलापचया भागोईरानी निकटौ यतः ।
ताजातवासौ चक्काइँऽपि सामुना ॥ ११ ॥
कुजव्यशनयो यस्माद्दूरगास्तदपेक्षया ।
चले ससुया हसले चाहे भिवदिश्यतः ॥ १५ ॥
सुविदियोः स्याने भूताराइयोर्यदा ।
हवी गतिस्तदा ताराग्रह प्रेते भुवि ॥ १५ ॥
यदेवदिगवाने तयोर्भवति सूर्णतः ।
बत्रा गतिस्तदा तस्य मध्याच्चगतिमैदा ॥ १६ ॥
मन्दापवर्ष हित्वा सद्दार्फत् समदूरगाः ।
यान्ति ताराग्राः प्राचीं भचक्रममुलधते ॥ १७॥
भचक्रमध्यगा भूमिभमादेमध्यगो रविः ।।
भासतसई तत् सर्म पाचशयोः ॥ १८ ॥
राशियाने भूसत्रामार्ग वक्रित यतः ।
तवेदः शीघ्रपरिधे रोजयुमपदान्तयोः ॥ १६ ॥
मान्तरवियन्नात् स्वरसाम्बि३६०गुणविकः ।
भान पवा दि इरशस्मिअर्कथाते ॥ ३० ॥
फले परमेतेन भगांभा३६० विभाजिताः ।।
खो'शः शीघ्रपरिधे रोजयुग्मान्तर मतः ॥ २१ ॥