पृष्ठम्:सिद्धान्तदर्पणः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्धे यक्षांसयोखे तु भवाब्तेऽत्र यथाक्रमम् ॥ ५४॥
सिद्धान्तक्रमसंसिखस्कुटीकरणलेवनात् । ।
अनन्तरं फलान्चेषां लिखिष्यन्त यथाक्रमम् ॥ १५ ॥

इति स्वगभगवेभ्यः प्राक्फलैः संवदी
ध्रुवगतिपदलेखा लेखिसौख्यार्थभेषा।
अचरविषमभावे द्रव्यमाछे त भुक्ति-
ध्रुवपदावतिसायमाणोसेरा ॥ ५६ ॥

यत्रशस्ति चिरतनाः सभकतां वेदाइला४।२७मुभा :
प्राग्देशान्तरसाधितानि विपलान्यधिषिवैदधिपान्८४३४
तां तान्यष्टकलोनितां४।१८ फणिगुलाङ्क १३८अवास्तहिरी
राजन् राजतु राजराजसुदा गैयो गिरीशः सबै ॥ ५७॥

इत्युकालोबलपालकुलप्रसूत-..
श्रीचन्द्रशेखरजती गणितेऽसिसिडे ।
सिद्धान्तदर्पण उपाहिलबालबोध
सुर्यों ययौ सपदसंस्कृतिमान् प्रकाशः ॥ ५६

इति च शैखरसिंह सिद्धार्थ मध्यमाधिकार
 नानाविधर्सस्कारपदकवर्णगी नाम चतुर्थः प्रकाशः ।