पृष्ठम्:सिद्धान्तदर्पणः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
मध्यमाधिकारे कालवर्धनम् ।

अभाधिकारे नानाविधवारवर्धनम् ।
प्रज्वप्रमेय यकामा पक्ष्यादिमाका ।
कुचनाशास्त्रवत् सूर्याचपदकामतः ॥ ४ ॥
त्रादौ मध्यमार्कस मैषसंक्रमचाहनु ।
एवादिवर्षसंस्थोखसविनार्गवः अमात् । ४४ ॥
पििभलेखनीयोऽस सञ्चयो वारवेधात् ।
विषमक्षेत्रिरेको वा सैको वा क्रियतामसौ ॥ ४ ॥
एवमानीय दिवस पत्रिकामुखसआरम् ।
ताम्दिनै खपद: बाय् रासादिसञ्चयः ॥ ४६॥
पअधीऽधःखराश्यादिपकायाः युवासराः ।।
एकाअर्बुदपर्यन्ताः स्वाथ्यास्तत्पदान्ततः ॥ ४७ ॥
ववादिवराव्दादिभुवाः खेटोपातजाः ।
देधा लेख्या गतिछेदारदेशजलिप्तिाः ॥ १६॥
पदवेषु त्रिसत्या७३मूकादिसँस्या ।।
दिनानां सवरायाच्या मिश्रिताधिताः ॥ ४ ॥
सवाच्या मध्यशीघ्वन्दोवसरिता ग्राः ।
साईराने वादेः बरसादा दिनोदये ॥ ५० ॥
भवन्ति चन्द्रपातख ध्रुवस्तद्युविर्जितः ।।
योजयेत् तदधुबै चक्रमधिके फलसवये । ५१ ॥
कुत्रचित्पद नटे सन्दिग्ध नभःसदाम् ।।
तत्मार्गी भुक्तिमुचिततत्पदं भवेत् ॥ ५२ ॥
एवमानीय हव्यास्तती देणादिसँस्कृतिम् ।
आखा अफलैः पथात् सुटीकरणमाचरेत् ॥ ५३॥
लैले सखप्रकाशेषु निषेॐ पदकादिकम् ।


* अच पदमनि परिशिष्ट ट्रयाकि।