पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुरामाभ्रषड्६०३१४भः स्युर्देशान्तरनाहिकाः ।
रेखायाः पूर्वदेशेषु भिशापरि योजिताः ॥ ६ ॥
पश्चिमेषनिता वारमासाव्देशप्रशयः ।
लङ्कारात्रतो यसप्रकृत्तिः सर्वदेशकै ॥ ६ ॥
वदन्ति केचिदाचाया लार्कीदकालतः ।
वारप्रवात्तिमषेयं व्यवस्था क्रियते मया ॥ १० ॥
वारे यस्मिनुदेत्यः स्वदेशे समयात्ततः ।
तदीशितुरहीराचे बलाधिक्यं प्रवर्तते ॥ ११ ॥
दिवारा। यथाभाग यामयामाईजं असम् ।।
गृह्यते कापि देशेषु म तसिद्धान्तसम्मतम् ॥ १३ ॥
यदाह भाकरः सुर्धारो लोदयादिति ।
सदुर्गणानां हि संख्या सिद्धान्ततः पृथक् ॥ १३ ॥
भिन्नत्वेऽपि यदीदान तदानीतार्ययमादयः ।
दृशमा अभविथ स्तदग्रहीष्याप्त सम्मम् ॥ १४ ॥
अशाच्चां खगरायो देशान्तरघटीहताः ।
षड्याशास्तत्फलम्माच्या पानं अहे ॥ १५ ॥
किंवा ततयः छुस्याः वदेशाशरयोजनैः ।
स्कुटभूमिपरिध्याप्ताः संकाय मध्यमेषु ताः ॥ १६ ॥
समये सम्भवेयर सर्वग्रस्तविधुग्रहः ।।
सदा संसाधिते तस्मिअध्यरेखामधिष्ठिते ॥ १७ ॥
वसमानाक्षके देशे तदुभीलनकाखतः ।
एयत समालोक्य स्वदेशोन्मीलनं क्रमात् ॥ १८ ॥
प्राक्पमिगतं बुहा स्वस्थानी मध्यसूअतः ।
तयोरन्तरनाडीभिईन्धाङ्कपरिधिं स्फुटम् ॥ १८ ॥