पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
मध्यमाधिकारे कालवर्धनम् ।


षष्ट्या भिज्य लब्धानि योजनान्यदगछतु ।
किंवा निमीलनासाध्यं मानं देशान्तरख च ॥ २० ॥

सुष्यसिद्धान्त-

इष्टनाड़ीहतो भुक्तिः षष्या भक्ता कलादिकम् ।
गते शौध्ये युतं गये आला तात्कालिको भवेत् । इति ॥ ३१ ॥
दिनानां गणना बस्मात् सूर्योदयत इष्यते ।
सतस्तात्कालिकेचेषु विधेया चरसंस्कृतिः ॥ २२ ।
स्फुटाकापक्रमानीता देशकालीस्थिताः खकाः ।
चरनाड्यः स्वभुक्तिन्नाः षष्टिभक्ताः फल अहे ॥ ३३ हैं ।
धनरीं क्रमशो भानौ दक्षिणोत्तरगोलगे।
. अस्तकालिकखेटेषु वैपरीवेम संस्कृतिः ॥ ३४ ॥
मताव्दस्फुटसूर्यस्य यांचे यदभूच्चरम् । ।
ततंत्र वर्तमानाव्दे ग्रायं मध्यार्थ्यमादिषु ॥ २५ ॥
रविमान्यफलवक्षलग्नमानायनांशः ।
वक्ष्यमाणैः क्रियामन्यां वचूमि अध्यग्रहोचिताम् ॥ २६ ॥
अर्धरात्रामध्यभानोः स्फुटार्कस्य निशादलम् ।
भिन्नं ययुज्यते तस्मात्तनुजाम्सरसंस्कृतिः ॥ २० ॥
चलांगसंस्कृतादित्यकान्तराश्युदयासुभिः ।
निदेशजैर्निच्चा रविदो:फललिप्तिकाः ॥ ३८ ॥
अष्टादशशतै१८, राप्ताः स्वस्वभुतिभिराहताः ।
मध्यार्कसविनदिनप्रा५ १६५eराप्ताः कलादयः ॥ २८ ॥
खनाचं सूर्यफलवत् कार्याः सूर्यादिखेचरे । । ।
शीघ्रम्दुचेषु रोहौ तु व्यस्तो संस्कृतयोऽखिलाः ॥ ३० ॥
अल्पान्तरवादथवा रविबाहुफलाहता ।