पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३
मध्यमाधिकारे कालवर्धनम् ।


इत्युलोज्ज्चलनृपालकुलप्रसूत-
श्रीचन्टूशेखरकृती गणितेऽक्षिसि ।।
सिद्धान्तदर्पण उपाहितबालबोधे
यातस्तृतीय इह मध्यखगः प्रकाशः ॥ ७८ ।

इसि चन्द्रशेखरसिंहक्क सिद्धान्त मध्यमाधिकारी
नयमवनी नाम तौथः प्रकाशः ।


चतुर्थः प्रकाशः ।

नाविध संस्कारवर्यनम् ।

अधीयते स्वदेशादिसंस्कारार्थ समासतः ।
भूमानमुत्तरे भागे विस्तराच्यते पुनः ॥ १ ॥
मध्यव्यासो भूवः खभिभूता१६०० योजनसमितः ।
भचक्रवलिकाई १०८००म्नस्त्रिज्या३४३८सः परिधिर्भवेत् ॥ २ ॥
षष्ठकाभ्यधिकाङ्गाक्षिगगनाशग५ ०३६।१•योजनम् ।
भूमध्यवेष्टने खीयलम्बयाई विजीवया३४३८॥ ३ ॥

हुत स्वदेशवसुधापरिधिः स्फुट उच्यते ।
किंवाक१२wः स परिधिर्विषुवकभाजितः ॥ ४ ॥
लङ्घारीशीतकालीकुरुक्षेत्रादिनीतः ।
स्पृष्ट्वा मैरागतं सूत्रं मध्यरेखोयते भुवः ॥ ५ ॥
खीयदेशसमानाची रेखायां विषयोऽस्ति यः ।
तजिस्थानयोर्मध्यमाने देशान्तरं मतम् ॥ ३ ॥
शयोजनैः षष्टि ६०इतैः स्फुटभूवेष्टनोवृतैः ।
अथवा विषुवकणेलिप्तिकाभिश्च साहितैः ॥ ७ ॥