पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्रुवैषु युल्ला वियुताः क्रमेण फुटा रहांशादय एव ते स्युः ।।
किंवा सुखार्थ हरणैः स्वकीयैरानेतुम मृदुतुपाताः ॥ ७२ ॥

मृदूश्चयातपयैः स्वाभखाधपक्षकाः२००० २० ।
इताः फलानि हारकाः खकाः खकाः समामकाः ॥ ३ ॥
तदुताव्दवन्दतः कलादिभिः फलैर्धवाः ।
युतो निताः स्फुटाः क्रमामृदूपातभादयः ॥ ३४ ॥

सूराराशुचारा नवनवकशरा५८
बाणवैदर्तवी६४५ऽष्टा-
ष्टान्नाया४८८ नागसिद्धार ४८ नवशरशिखिनः३५६
सप्तपश्चाष्टपक्षाः२८५७।।
आरादेः पाताराः चितिनगहतवः६०१
पक्षपवीतिहोत्रा३६२
धृत्यष्टमाय १८१८ पक्षक्षितिगयनमिताः२१३
सप्तषड्वयः३६७ स्युः ॥ ७५ ॥

प्राचीप्रतीच्योः कुञ्जसौम्यमन्दमन्दाक्षसञ्चार इहेक्ष्यते यत् ।
तथा अशीघ्रोच्चगतिश्च का तस स्ततिः स्पष्टखगाधिकार ॥ ७९ ॥

प्रायां काञ्चनभूधरा सुरपुरीसम्पृक्तसूत्राच्चतु-
दैन्तिा१८४मितयोजनासमिलिते यक्षीरस्यामपि ।
अब्ध रोधसि सिन्धुसिन्धुरभुजै२८४य योजनै राजते
नित्यं शित्यवनीधरेन्द्रशिखरे तस्मै परस्मै नमः ॥ ७ ॥


प्राध्यामित्यादिपाय भवानरं यथा--
प्राच्य काञ्चगभूधरा सरसंपृक्तस्त्रावतु-
ईति१८४ मिशवीगाशवसतेयं चरथाम् धतात् ।
वेदाचमा १८४थीबनायसी देशस्य निधीदिग्नि
भाअिवार्षिभुषyबिपी भौमत्वमङ्गतम् ॥