पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
मध्यमाधिकारे कालवर्धनम् ।

मध्यमाधिकारे ग्रहानयनवर्धनम् ।
सुरेज्यमन्दस्व शरा५ नगेन्दवो१७
नगेन्दवो१७ विपदं शरैन्दवः१५ ।
भूगोमेदूच्चस्य भुऔ२ शिलीमुखा५
भवाम्मयः ३८ सर्पगुच्च३८ गोभुजाः२८ ॥ ३५ ॥
शनमृदूधस्य मता मतजा ८
नवा८चन्द्रा१८ चतुरब्धयो४४ दिशः१० ।
सुधाकरादेरथ पातजधुवा
भचक्रधा; करणीव्दवः ॥ १६ ॥
डिर्भाशपातस्य गुच्चा३ महीभुजा२१
नवेन्दवो१८ भागभुवी१८ऽष्टबारवः२८ ।
कुजमपातस्य च मष्टबाहवः१८
सितांशाणा५१स्विभुजाः२३ कुसिन्धवः४१ ॥ ६ ॥
बुधस्थ पातस्य ख०मवावो२८.
नगेन्दयो१७ नागभुज२८ गजेषवः५८। ।
वृहस्पतेस्तदृध्रुव इधर शिवा११
गुयाः३ पृषत्कन्दुमिता१५ भवेषवः५८ ॥ ३८ ॥
सितस्य पासस्य धरा१न्धिबाइयो२४
गुणाः निशानाथगुणाच३१ पुष्करम् ।।
शगुणाः३ खं० त्रिभुवो१३ऽद्रिबाहयः२७
होतेधशानि२४ ध्रुव एष यातजः ॥ ६ ॥

इतीरिताः खेटतदुश्चपातजधुधाः कतैतगणानुपातजाः ।
सुधांशपातः स्फुटराहुरुयते तदीयभाइँ किल केतुरादिभिः ॥१०॥
मन्दाशपातानयनं दिनेभ्यः पुरोदित तइदिदं समाभ्यः ।
अव्दास्तु तसङ्गगर्विनिम्ना खड्याप्ताः फलमत्र लिप्ताः ॥ ७१ ॥