पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रवेः शिवा११ दन्तिभुजाः२८ शरेन्वो१५
नभीभुजा३०स्तकसमुद्रसम्मिता:४६ ।
विधोरनम्स च्यालनाः३ खवाइवो२०
नवाधिसंख्या२८ हुतभुशरा५३ मताः ॥ ५८ ॥
कुजस्य बाणा५ विधु१रब्धिबारवो२४
गिरीन्दवः१७ सायकलोचनानि२५ छ।
अशीघ्रतुङ्गस्य दिशो१० गजेन्दव:१८
झतेन्दयो१४ नम्भुवः१८ कुवाइवः२१ ॥ ६ ॥
कास्पतर्विशुपद० वयः३
शराब्धय:४५ शीतकरः१ कुबाह:२१ ।
सितीशङ्कस्य भवा११ गुयेन्दवः१३
कुसागरा४ १ बाडुकता४२ भुजेन्दवः१३ ॥ ६१ ॥
शमेसुरङ्गा३ धृतयः१८ प्रभाकरा१२
नगेन्दवो१७ वेदविलोचनानि२४ ३ ।
अहे हार्विकलातमागते ।
परादिभेदोऽपि बुधैर्म गण्यते ॥ १३ ॥
रवैर्मटूश्वस्य भुजौर गजेन्दवो१८
नगाब्धयो४७ वेदश्री५४ गभो० ध्रुधः ।
सितांशमन्दस्य दिशो१० दिवाइवः२२
होतानयो३४ भन्दशराः५८ पयोधयः ४ ॥ ११ ॥
महीजमन्दस्य कता या विधु१-
भुजाब्धयः४२ पावकशीतभानवः१३।।
मृदोविदः स्युर्गियोऽङ्गभूमयः१६
पयोधयः४ पूर्णविधू १० रसैन्दवः१६.१ ६ ४ ॥