पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
मध्यमाधिकारे कालवर्धनम् ।


गाब्धिशरतनुभ२३५५४८(शुमन्द)
खवसुवाईमाधिपा८८.७४८०(शमन्द)
दिपावागताच्यगाऽ२४७८८(चपात)
वसुरदाधिपूर्णेम्दवः १०४३२८(मपात)।
विभाङ्गखवसुन्धराः१०१२७३(बुपात)
खरसगोऽर्थतवा२५५०१०१स्वपातन्यथी
नखाभरसगोभुवो१८६:३०(शुपात)
नखरमेषुता३२५६३० (पास) इति ॥ ५४ ॥

किंवैवं करणाब्दजाः नगगोवेदोse.७०नकल्यव्दतो
घस्नाः स्युविधुवारतो रवि१ २ मितैः खैर्वा तददायुताः ।
थेन्हिविभसमसप्तगुणभै२७३७७८५१५१र्भाः फल वासरा
मेषाकंक्रमणद्वितीयदिनतस्तसंक्रमान्लागताः ॥ ५५ ॥

संक्रान्तेः सविता ढतीयदिवसे मध्येोऽधुनैति क्रियं
येणैतस्ततः कृतिमतं पञ्चाङ्गपोमुखम् ।
तत्पूर्वाहनि यातवासरगथैरानीय मध्यग्रहा-
नेकदादिषु पक्षिकादिनगशष्यायाः स्वभुलीः क्रियात् ॥५६॥
केचिग्रस्फुटमेषसंक्रमदिनं चैत्रादिमन्छे तिथिं
मन्यन्तेऽब्दमुखञ्च देशवयतो भेदेऽपि वर्षे हि ।
तौवारे प्रतिपागे गतनिशाशेधे तु मेषेऽविशत्
सूक्ष्मोऽस्तदिह ध्रुवोऽरचि दिने मध्यार्कवर्षान्सजे ॥ ५ ॥
कथ्यन्ते करणाब्दमूबंदिवसे वार विधः साधिता
स्लङ्कादयकालिका दिविषद क्षेत्रांशकादिधुवाः ।
भूयोऽपि प्रतिपत्तये तमुधियां प्रत्यव्दशुद्धिस्तथा
सूर्य्यारादिकमन्दतुङ्गनिचयस्यारादिपातावलेः ॥ ५८ है।