पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्गशराबिपर्थ्यतनवा-
भ्राङ्गाग्नि पडू भिः ६ ३९.०८.७३५०५८ फलैः ॥ ४ ॥

अना मध्यमसावना दिमगणा सार्धरात्राङ्गता
भासदारमुखाः स्युरस्य यदि वा साध्याः कलेवंतः ।
कार्थी तत् खचतुष्कहीनगुणाकी हारौ अताशाशरै ५१०४-
नौ दक्षिणतोऽष्टबाणखशरै५ ० ५८वारा शुक्रादितः ॥ ५० ॥
स्त्रीयखीयनिरुत्वकल्पभगवा रुद्राष्टचन्द्राइताः१८११ ।
खाधान्नाब्धि४०००ञ्जताः फलं भगणतः स्युई पराग्ला ध्रुवाः ।
सद्युक्ताः कलियातसावनदिनैरानीतमध्यग्रहाः
पूत क्रमतो भवत्वभिमते काले गृहशादयः ॥ ११ ॥

अजादिखगपञ्चकार्कमुखमन्दचन्द्रादिपा-
तजधुवविलिप्तिकाः कलिमुखाईराचे यथा ।
गजङ्गितिथिवेददृक्-
शशधराः१२४१५६८(म) हुताधिस्वर-
त्रिचन्द्रशशिमः ११३७२३४(खुशी) खट्टग्-
रसभुभुजाः८२६३(४) अमात् ॥ ५२ ॥
खवैदखमरुवो१४८.० ४० (शशी)-
ऽब्धिभुजदिङमवेशाच११६१०२४(अ) बह-
घनाग्निगजबावः२८३१७६(रमन्द)
रखनृपवेदरामाधयः४३४१६०(चमन्द) ।
ववेदवशुषट्शरा-
म्युनिधयः४५१८४० (ममन्द) स्ववेदेश-
त्रिचन्द्रभुजगाः८१३३४०(बुमन्द) खदृग्- :
गगनचन्द्रशून्यवः६०१० २०{भन्द) ॥ ५३॥