पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
मध्यमाधिकारे कालवर्धनम् ।


अव:(४१)कीलकः(४२)सौम्यः(४३)साधारणो(४४)विरोधात्(४५)।
घान्द्रे युगे च नवमै त्रिचतुर्थी शुभप्रदौ ॥ ४१ ॥
परिधावी(४६)प्रमाथी च(४७)प्रानन्दो(४८)राक्षसी(४८.)ऽनया:(५०)
ऐन्द्रानलयुगेऽक्वौ च दशमै दुःखदायकौ ॥ ४२

कपिल:५१)काल(५२)सिद्धार्थी(५३)ततोरौद्रो(५ ४)ऽथ दुतिः (४५)।
एकादशीथिनयुगे मध्य एवं शुभप्रदः ॥ ४३ ॥
दुन्दुभी(५६)रुधिरोहारी(५७)रक्ताक्ष:(५८)ोधन(५८)चयः(१०)।
कष्टाकष्टप्रदाः सर्वे भाग्ये इदशके युगे ॥ १४ ॥

विश्व(१)बहस्पति:(२) शक्रो(३) :बहि(४)स्वष्टा(५) ततः परम् ।
अहिर्बुभ्रा(६)ध पितरो(७) विश्वेदेवा(८) निभापतिः(e.) ॥ ४५ ॥
इन्द्राग्नी(१०) चामिनीची(११)भग(१२)चेति युगाधिपाः ।
खकालाचारसिहे त्यामरा लिहिता अन् ॥ ४५ ॥
युगे युगा पूर्णत्वादकॅन्दुभगायलेः ।
शुगतत्याददिवसैस्ससाधनमपीच्यते ॥ १७ ॥

भान्तरेए पुरानयन दिनानां
कुर्ये यथावगतिरथममस्य गुः स्यात् ।
अन्तु नात्र सुधियः पुनषिदोष
श्रीहर्षमुख्याविदर्शित एष पन्याः ॥ १८ ॥
कायदा रवि१३ताड़िता मधुसिता-
यातीतमासान्विता
हिडाः कोटिहताः कृताभकुशरे-
मोबुदन्तो३२५३५५१०४वृताः ।
सधायाः खगुला३० तातिथियुता
ईधाम १०००००००००.निभाता

.