पृष्ठम्:सिद्धान्तदर्पणः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्टोऽतिचारवान् जीवी नैयाति प्रामगृहं यदा !
महाशियारस्तत्कालो लुप्तसंवत्सरोपमः ॥ २ ॥
युगानि हादशा स्युः षष्टाब्दैः पञ्चभाजितैः ।
सब्वैः सैकैरच्युतादेर्मतानि तशेषकाः ॥ ३ ०॥
वसरा सम्परीदाधिपू रिसाः श्रुताः ।
वर्कचन्द्रलोकेशव्योमकेशाधिदैवताः ॥ ३१ ॥
लिख्यतेऽथ गुरोर्मध्यराशिभोगेन लक्षिताः ।
मामानुरूपफलदाः पुचायतवसराः ॥ ३३ ॥
प्रभवो(१) विभवः(२) शक्तः(३) प्रमाद(४)ऽथ प्रजापतिः(५) ।
आद्य विष्णुयुगे पञ्च सव्वें शुभफलप्रदाः ॥ ३३ ॥
अङ्गिराः(६) श्रीमुस्यो(७)भानु(८)युवा(८)धाता(१०) द्वितीय के ।
युगे अस्पतैमध्य म शुभोऽप्यपरे शुभाः ॥ ३४ ॥
सिरो(११)बहुधाग्यश्च(१२)प्रमादी(१३)विक्रमा(१४)वषः(१५) ।
शाझे युगे ढतीये च चितुर्थों में शोभनौ ॥ ३५ ॥
चित्रभानुः(१६)भानुस(१७)तारणः(१८)पार्थिवो(१८)ऽव्य
चतुर्थे पावकीये च युगे सधैं न शोभनाः ॥ ३३ ॥
सर्ध्वजित्(२१)सर्वधारी(२२)च विरोधी(२३)विशतिः(३४)खरः(२५)।
पञ्चमेऽपि युगे त्वा प्रथमौ है। सुशोभनौ ॥ ३७॥ .
नन्दना(२६)विजय(२)चैव जया(२८)मअथ(२८)दुमुखौ(३॰) ।
अहिर्बुध्रप्रयुगे षष्ठे चाम्तिमौ । न शैभनी ॥ ३८ ॥
हेमलम्बी(३१)विलम्बी(३२)च विकारी(३३)शार्बरिः(३४)श्व:(३५)।
आदिमौ । एभौ स्यातां सप्तमै पैतृके युगे ॥ ३८। ।
शोककृत्(३६)शुभक(३७)¥ाधी(३८)वियावस(२८)परायसू(४०)] ।
अष्टमै तु शुनै वैसे प्रथमौ । शुभदौ ॥ ४० ॥ . .