पृष्ठम्:सिद्धान्तदर्पणः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
मध्यमाधिकारे कालवर्धनम् ।


स सौराव्दाधिपो शेयो मैषसैक्रान्सिवारपात् ।
वारप्रवृत्तिसमयादेथात् संक्रान्तिनाड़ियाः ॥ १८ ॥
प्रीझर शेषः कृतगुणस्त्रिधाधौऽधोऽधरक्रमात् ।
सप्ताम्याप्त३शुतोऽष्टामसयुक्तसहिमादिकम् ॥ १८ ॥

स पालयति मेषादेततस्तत्परखेचरः ।।
स्वाथ५शोनेन्दुशैलाचिदिनानि प्रतिपालकः ॥ ३० ॥ .
अतीतोऽर्गणः स्वखभगणैगुणितो तः ।।
कस्यभूदिवसैkिध्या भगणादि हो भवेत् ॥ २१ ॥
मेषाः सूबैंः१२ खरामैय३० षड्या६० षड्या६० पुनः एमः ।
गुणिताः कुदिनासाः स्युभयलिप्ता विलिप्तिकाः ॥ २३ ॥

सूर्यसिद्धान्ते-

एवं स्वशीष्ठमन्दोदा ये प्रीताः पूर्थयायिनः ।
विलोमगतयः पातास्तइञ्चक्राष्टिशोधिताः ॥ १॥ इति॥२३॥
गुरतु भगच्या यातात्रियुता बादशाहताः ।।
गतराशियुतास्त राशिययुताः पुनः ॥ २४ ॥ ।
षष्ट्या हुताय शेषादा गताः स्युः प्रभवादयः ।।
सैकाचेपर्समानाव्द गतेयांशादयस्ततः ॥ २५ ॥
अर्क १३न्नाः सानदेवांशा३३० भुक्तभोग्यदिनादयः ।
एवं सृष्ट्यादितः सिद्धाः सर्वे लङ्कारात्रिकाः ॥ २६ ॥
चैत्रशुक्लादिचान्द्रायो मध्यमस्य वृहस्पतेः ।
संक्रान्त्या वर्जितः प्रोक्तः स्मृतिभैरधिवत्सरः ॥ ३७॥
स्फुटार्कभगणस्याम्सः संक्रमौ तस्य चेङ्गुरोः ।
लुप्तसंवरः सोऽयं चाव्दस्मृर्शितः स्मृतः ॥ २८ ॥


१५ .११८१८॥• । '