पृष्ठम्:सिद्धान्तदर्पणः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अड़े संयोजयेदेवं चन्द्रमसा भवन्ति ।।
त्रिंशद्३० झा गततिथ्याच्या शिष्टाः कस्यतिथिक्ष्यैःॐ ॥७॥
इताः सस्पेन्दुघस्रामा धावमविवर्जिताः ।
भवन्ति रविवारादिरविमध्यमसावनाः ॥ ८॥
वासराः कुदिनाख्यास्ते गती साईरामतः ।
अवधिमासावमयो औषधुघटिकादिकम् ॥ ८ ॥
न तेऽधिमासस्तु शुद्धः पूर्वं गतो यदि ।
सदा शेषाभूयस्वादेक लब्धेषु योजयेत् ॥ १० ॥
शुचौ सत्यां यदा गामी शैषाख्पत्वातस्त्यजेत् ।
तथाङ्कां वारवैषम्ये सैकव्येकवमिष्यते ॥ ११ ॥
रवीन्दुसष्टमानैम प्रायोस्तिथिमासयोः ।
स्यासिौ मध्यमानेन क्वचिदेकाधिकोनता ॥ १३ ॥
अथानीतैर्दिनैः साध्या दिनमासापालकाः ।
निर्गतोऽर्गणः सैकः सप्तभोऽवशेषकः ॥ १३ ॥
वासराधिपतिः सूचिःशेषत्वे तु सप्तमः ।
खाम्न्याप्तो३० शुगणो लब्धं डिभिन्न रूप१ संयुतम् ॥१४॥
सप्तभिः चयितं शेष मासेोऽवर्तिमानकः ।
खराम३०शेषास्त घस्राभोग्यास्ततोऽपरे ॥ १५ ॥
दिनौघः खरसान्याप्त३६० त्रिचन्द्र१युती मगैः ।
अतः शेषः अवषेशो गतैयाहानि पूर्ववत् ॥ १६ ॥
प्रत्यब्दप्रतिमासच खवारे तप्रवर्त्तनम् ।।
शतानन्दादिभिः प्रोक्लो भिबो यः पालकाधिपः ॥ १७ ॥


, * ३१०८११५१०।। । । १६•३००००८.०००।