पृष्ठम्:सिद्धान्तदर्पणः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
मध्यमाधिकारे कालवर्धनम् ।


भक्तानां भवभीतिसम्भवभिदै भूभारभूतक्किदै
धाम्ने श्यामधराधराधिपतये कस्मैचिदमै अमः ॥ २५ ॥

अंत्युत्कलोच्चलकृपालकुलप्रसूत-.......
श्रीचन्द्रशेयरकृतौ गणितेऽचिसिछ ।..
सिदान्तदर्पण उघाहितबासबोध..
याप्ती द्वितीय सगण: प्रकाशः ॥ २६ ॥

इति श्री चन्द्रशेखरसिंकृतौ सिङ्गात द६ मध्माधिकारी
| अगषादिनी नाम धितौय: प्रकाश; ।


तृतीयः प्रकाशः ।

अङ्गनियमवर्शनम् ।

अथाभिवाच्छित वर्षे मासे पक्षे तिघावपि ।
तापनेम्वमानोत्थसावनाहर्गणक्रमात् ॥ १ ॥
मध्यग्रहाद्यमानेतुं स्थापयेत्कल्पवतः ।।
अतीतानां षण्मन्न सन्धिसप्तकसंयुतान् ॥ ३ ॥
अब्दान् वैवस्वतमनोः शैलबाहु२७मितैर्युगैः ।
कृताद्यड्त्रिययुतैः कल्यतीतोदकैः समम् ॥ ३ ॥
सर्बमकत्र संयोज्य सृष्टिकालं त्यजेत्ततः ।
खाभखाम्बुधिषपूर्णशैलेन्दु१७५६ ४०००प्रमिताब्दकम् ॥ ४ ॥
ततः शेषान् गंताब्दान् इवा इादशभिः पुनः ।
चैत्रशुक्लादिभिर्यातैर्मासैः संयोज्य तान् पृथक् ॥ ५ ॥
निवेश्य गुणयित्वाधः पक्तिकल्पाधिमासकै:* ।
"विभज्य अल्पसप्तावमासैलब्धाधिमासकान् ॥ ६ ॥


१५५३११५०० ।