पृष्ठम्:सिद्धान्तदर्पणः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भानि२० भानि२० गुणभूमि समिती
जैववत्सरज़त मयीदिताः ॥ १८ ॥

लिख्यते क्षितिसावनैकदिवसे तदुभुयो मध्यमा ।
लिप्तीच्या दशधा यदाकृतदिनैपयन्ति मध्यग्रहाः ।
भानोरशरा५ग८ दश१०दिशः १० सिद्दाः३४ सहस्रशय१३
स्निंग३०वारिधयो४ वियधुिमिता१०रत्नाकराः४ कीर्तिताः॥३०॥
चन्द्रस्यान्ननवाद्रयः७८. शतगुणा३४ार्था५२स्त्रयोऽब्धियो8&
नागाः हौर रस्भूमयम१। इरित १ चन्देन्दुसङ्घयोः११ क्रमात् ।
भौमस्येन्दुगुणा३१ रक्षणमिता स्त्रिशत्३० धड़ई द्रब्धिय:५०
अत्यन्मोनिधयो४४ रदा१२ गधकता४८ रामाः३ समुद्रा४मताः॥२१॥
प्रस्यार्थाब्धिभुजा२४५रदा३२रसभुवो१६ ऽखाः सप्तचन्द्राधना१७
गोऽर्था५८ वह्निता ४३दृगधुनिधयो४२ वैशाब्धयो४४ द्रागतिः ।
वैदा8 नन्हंशराः५८ शराः५ सरगुणाः३० स्वं० षड्याः३ ६ कब्धयः४१
माभृत्या १० वसुंधा१ सुधांशुविशिखा५१ वाचस्पतिव्राम्मतिः॥२२॥
शौक्री पंतिट ६ हयाः७ वगुणाः ३७ सप्ताब्धयो४७ऽख वचः५७
बल्ला५० भन्दगुणा३रदा३२विधुगुणा३ १४ाणाग्नयो३५ छाभातिः ।।
मन्दस्य इयर मधमङ्गभयना३६न्यर्थेषव५५चक्षुषीर. : ।
रोमार्थाः ५ क्षितिबाहवय२१ नयनॅ२ वैदाः४ समुद्रेवध:५४ ॥३३॥
चन्द्रीयस्थ रसा:६ खवाईय४०-उदध्यर्थाः५४ कुरामा ३१ नभो०
वैदानिधयः४४ श्राश्भुजशरी:५२ पच्चीब्धयो४५ऽग्नयः ३६।।
सत्पातस्य गुणा३ दिशः१० खरकताः ४० पूर्णाब्धयो४ ० ऽभ्राब्धयः४०
षट्पक्षा२६गिरिशाश्च११मॉर्गणगौर५विखे १३खरामा३० इति॥२४॥

भ्राम्याति यदीयभाखरपुर्मिचक्रप्रभा ।
भिन्दमतमः सुदर्शनमिति ख्यातं यात चिलौ ।