पृष्ठम्:सिद्धान्तदर्पणः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
मध्यमाधिकारे कालवर्धनम् ।


आपश्चिमपरिभ्रमीभिताः
सावनाः कुदिवसा अमी मताः ।
अम्बराबरखगराकृति-
व्यालखेन्द्रिययमा२५०८२३५३०००स्तिथियाः ॥११॥

तुङ्ग खेटभगवान्सरैर्मती मम्झेन्ट्रचलकेद्रपयाः ।।
पूर्णिमेति न युगे यतोऽखिलः पयस्तादि कय ईरितः ॥ ११ ॥
आ चलाशचपलादिगामभिः शीघ्रत उदितों भामभिः ।
उञ्चमन्दसूदुनामभिस्तथा वसतेऽत्र मृदुकप्रथा ॥ १३ ॥

पूर्थपूर्णरसचन्द्रबाहव२१६००-
स्तर्कवानिवचन्द्रबारवः २१८७६ ।
शून्धबागुणचन्द्रमावो२१३२०
रन्ध्रपञ्चरसचन्द्रबाइवः ३१६५८ ॥ १४ ॥

भार्कचन्द्रकुदिनासवः क्रमादेत एव हि भवन्ति मध्यमाः ।।
किन्तु षष्टिटिकाभसावनैवसरैवचरन्ति जन्तवः ॥ १५ ॥
खवपर्ययकलाः कुवासरैर्भाजिताः कागतयः कलादयः ।
एवमामभगशाप्तघस्रतः वखपश्यदिनादयः फलम् ॥ १।।
खस्रषष्टिलवकैः समन्विताः सूरिभिर्दिनघटीपादयः ।
स्थिताः समयसूझताप्तये राशिभागकलिकादिवद्ध ॥ १७ ॥

सूर्य्यपयदिनादयः क्रमा-
आर्गणाङ्कदमाः३१५ अरेन्दवः१५।।
भूगुणाः३१ क्षितिगुणा३१चतुर्भुजः३४
कामार्थमनुवर्षमीरिताः ॥ १८ ॥
राशिभुलिदिवसादयो गुरो-
मध्यभस कुलाम्बयः३६१ अराः५ ।