पृष्ठम्:सिद्धान्तदर्पणः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वयम्भुवा सार्दमदर्शनं भुवो भवेदितीदं न विचारचार में ।
भुवा समं प्राकृतिके लये चयी मयीयते भग्रहलेकरक्षिणाम्॥५०॥
इदं महायासविसृष्टभन्यथा कथे दिनासे विनिहन्तुमुच्यतः ।
विधिइर्चाद्यमणोर्भुवः स्थितौ किमस्ति मानं हि वृहसतौ॥ ५१
यथा तथा वा भवतु प्रयोजनं म तष्ठिरोधादितं प्रसङ्गतः ।
अमुच्य कल्पस्य दिनैर्महादिकं महामभिः साधयितुं छि युज्यते ॥५२

प्रकृतमशुभरामः सामरस्याङ्तस्य
मति सततमखिन्यादिपौण्णासवगें ।
य इद्द खुचरभोगः पूर्ण आलोक्यतेऽसौ
भगए इति निरुलः पययश्चक्रसंज्ञः ॥ ५३ ॥

अक१२शो भगणस्य राशिभक्षेत्रक्षनामास्य तु
चिंशां३०शोऽपि लांशभाग उदितस्तषष्टिः भागः कला ।।
लिप्ता तत्खरसांभ६०कतु विकला तसत्खघड्भाग६० कै-
गैत्यर्थं कथिताः परायवयवाः प्रोक्यूरिभिर्भूरिशः ॥ ५५ ॥

यः पूर्व व पराईकै रुम वसति श्रीमाधवाश्यां दध-
गुप्तः कृप्तमहेन्द्रनीलतगुरुङ्गीलाधलाग्नस्थले ।
हैतीयीकपराईकऽधमजनानुवर्तुकामः स्फुटं
धत्ते दारवधाम मामवतु माकान्तः स सब्सापतः ॥ ५५ ॥

इथुखालोयलपालकुलप्रसूत-
श्रीचन्द्रशेखरजतौ गणितेऽधिसि ।
सिद्धान्तदर्पण उपाइितबालबोधे
शोऽगमममयभार प्रथमः प्रकाशः ॥ ५६ ॥

इति श्रीचन्द्रमैसरसिंहकतौ सिखातदर्पय मध्यमाधिकार कायर्न माम प्रथमः प्रकाशः ।


Digitized by Google