पृष्ठम्:सिद्धान्तदर्पणः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यास्फुजितां प्ररोगतिमतां
कोटिन्नदशाब्धयः ४३२०••••••
कल्ये स्युर्भगणाः शनीच्या
ते चैव शीघ्रौधया: । ... .
खाभाभाराम्निमार्गणगिरि
यावेषवः ५०७५३ ३ ३ ६००० शीतों-
रादित्यक्षितिभूगमाष्टरसगो
हुम्बावो २२९५६७१११३ भभुवः १ ॥
किन्द्राद्राङ्गनवाड्रामनववा-
काज१७.३९८६७१४१ शीघोबा :
वाणाभ्रेक्षणवाचवायधरती
घरामा ११४१५५३०५ गुरोः ।...
पक्ष्यष्टाद्रिशराष्टिभुजाभ:-
मैला७०२२३५५६६९ भूगोः बीघा -
भूपाद्रा कताङ्ग बामनवः . : -
१४६ ६ ६८७१ ६ सौरभताः पर्थयाः ॥ ३॥

सूत् पूर्वगमन्दतुङ्गभगणाः पाथोधिरामायः ३३४
शून्यायोधिनमाद्रिद्रभुजगस्तरमाधोधयः १८८११.४० ।
पूर्णेन्दुलनाः२१० खचन्द्रनिगमा४१ • याच्यामागा:०५ कुत्-
प्रज्ञेषुप्रमिताः ५५७ सप्तयp4 अति नेयाः पदच्छेदतः ॥ ३ ॥
चन्द्रात्पश्चिमगांमिपातभगणा रामाग्निशून्याष्टगो-
चक्षुःपञ्चगुणानि२३३२८.८०३३ फणभूवन्देवयानि२८अमात्।