पृष्ठम्:सिद्धान्तदर्पणः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मध्यमाधिकारे कालवर्धनम् ।

युगाङ्गताः सत्यमुखभिपादाः
कलेः खसप्ताङ्कमहार्णवाव्दाः४९७० ॥ ४२ ॥
खाद्रागागाधिनवाक्षिसप्त-
नन्देन्दवी१८७२.४८८७० ब्रअदिनादितोऽमी ।
याता स्युरेतरणितीक्तिकाले
खखाभखाभाभकताधिचन्द्रैः१४४० ००० ०० ॥ ४३ ॥
कल्पाब्दसङ्घा विता भवन्ति
दखादयोऽण्डाधिपघस्रभुक्ताः१३ ४२।३।४।२७।
कल्पाव्दको वियदेव नेभ्यः

उत्पद्य विष्णोः सृजतो दिनादौ ग्रहसँगोलादिकममयीनैः ।
बये युगानां चरणवयञ्च साईं यतः कल्पमुखादयासीत् ॥ ४५ ॥

तत्खाभखाब्धाङ्ग स्वसप्तचन्द्र १७०६ ४००००
रदै रवैः कल्यसमा विहीनाः । ।
अध्यब्दकाः खाद्रिनवाब्धिमाग-
मागार्थवाषाभुव१८५५८८४६७० स्विदानीम् ॥ ४५ ॥

कलेः किल प्रासदलप्रवेथे साईराने विधिरर्ककारात् ।
प्रदर्शयामास लगभ्रमादिॐ प्रमाणित चैत्रसितादिकालम् । ४७।
तदादितः खेचरचक्रपर्ययाः समं समाप्ता निशि तावति भने।
पुनः परेधुर्मतसम्भवघर तथा प्रवासातत एवमन्वम् ॥ ४८ ॥
इति दिगो अयदिने अमः प्रपूयते तषिधनेन तत्वयः ।
इदं मतं नै यदुदीरितं बुधैर्यधयः प्रत्यमेव जैश्चन ॥ ४ ॥


  • आदिशब्देन क्रान्यादयी बने ।