पृष्ठम्:सिद्धान्तदर्पणः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


जतादयो धपदक्रमेय
चत्वार एते युगसंघकाच्च ।
महायुगाभेन्दु १० लवचतु४स्त्रि३-
देशकै?ईतः सत्यमुखादिमागम् ॥ १४ ॥

भातसयासहित किलो सध्या युगानां स्वरसांगई एव ।
तदर्थमादौ दलमसभागे मध्ये तु शुद्यो युगभुलिकासः ॥ ३५॥

मन्वन्तरं चन्द्रमहीध७१संख्यैः
महायुमैः सत्ययुगप्रमाणः१७२८००० ।
सन्धितदन्ते जलसवाख्यः ।
सर्बादिमः स्यात् खलु सन्धिरकः ॥ ३४ ॥

अरेन्दुभिः१५ सन्धिभिरवितेतैर्मन्वन्तः स्थाभिचतुर्भिः१४ ।
दिने विधेः कल्प इति श्रुतं तद्गैः सहसेस मितं नियापि ॥ ३७॥
तावमा कस्ययुगे चुरायमित्यं समानां शतमाथुरस्य ।
परा महाकल्प इतीरितं तत्पराईमाद्यं किल नाम पापम् ॥१८॥

यारामविपरम्पराया
वदन्यदः कल्ययुगच्च विन्नाः ।
अमादित्वात्समयस्य नाही
जाने व्यतीताः कति लोकनाथाः ॥ १८

प्रवर्त्तमानस्य विधरिदान व्यतीतम परमायुषोऽस्य ।
अत्रादिमै शेषदलस्य घन्ने सन्धयः पल्मनवोऽप्यतीताः ॥ ४० ॥
स्वायम्भुवः प्रामुराविरासीत् खारोचिषधीसमतामसौ च ।
स रेवतीयः खलु चाक्षुषोऽनु वैवस्वतः सप्तम एष ते ॥ ११ ॥

अस्यान्तरे यातवती युगानां
सप्ताधिका विंशति२७रन्यतस् ।