पृष्ठम्:सिद्धान्तदर्पणः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मध्यमाधिकारे कालवर्धनम् ।


यायावतोद्यवलिनीदलस्य वैधस्युटिः सैव शतेन१०० तासाम् ।
एको लवस्तत्परनामकोऽसौ त्रिंश३०अवैकनिमेष उक्तः ॥ २६ ॥

तैरुच्यतेऽष्टादशभिय१८ काष्ठा
साहन्धित३७ स्वाहुरुवर्णकालः ।।
तैः खेन्दुभिः१० प्राण उदीरितस्तद्-
युग्मेर कला तचितर्यक् विनाड़ी ॥ ३७॥
पलच्च सा दिग्गुणिता१० घशः स्यात्
तैः अभिरैमा घटिका च नाड़ी।
दण्डच्च मा तडितयं२ मुर्ती-
होरात्र आर्थः स्वगुरौ३०मुंहतैः ॥ २८ ॥

अथ राजेश शरन्दु१५भागः सूमो मुशर्तः सदसराफलाईः ।
स्थूलस्वहोरात्रखराम३०भाग सक्षमीयं दिनमार्चमाहुः ॥२९॥

तैराक्षमासः स्वगुरौः३० खरांश-
पञ्चाङ्कमैः सावनमास उसः ।
तइत् रामै३०स्तिथिभितु चान्द्रः
सौरो रवेः संक्रममप्रमेयः ॥ ३० ॥

तविस्तरोऽप्युत्तरभाग एवं वाच्योऽकर२संख्यैस्तपनस्थ मासैः ।
स्यात्सरसवत्सर एष दिये दिने तथा दागुअमित्यवतः ॥ ३१ ॥
देवासुराणां दिनरापिभीगो विपर्ययेणार्कगतिप्रभेदात् ।
तेषान्तु घड्युत्तरया विशल्या३६० दिव्यं भवेदारमेय वर्षम् ॥३३॥

एतैयुगं द्वादशभिः सह १२०००-
ऋतुर्युगचेत्यपि तबिम् ।
तदेव खान्नाभ्रखदसवेदै ४३२००००-
र्दिवाकरायुगमस्य पादाः ॥ ३३ ॥