पृष्ठम्:सिद्धान्तदर्पणः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ग्रहगणिते


विइत्यूल्यः स देगः क्षक्सक्लुषार्थाश्यः स्याद्-
यास्ते नैष तस्मिन् पशुचरितपर .पापापप्रतापः ॥ १८ ॥
यशचतुर्वर्गफलप्रदं श्रुतं पवित्रमैतत्पठनीयमेव तत्।
अर्पतिः प्राह रयमित्वतः प्रदेयमैतप्रवणाय साधये ॥ १८ ॥
पूर्वाई काखमाहर्गभगणगच्यादिविस्पष्टतेषु-
विपशुपयोअइसमदुदयास्तेन्दुप्रातिपातान् ।
अश्ये भागेऽयौगोचरविविधमतव्यक्तिस्वयम्सगोड-
मकवायसवर्षाचुतमुतिकुतुकान्य पश्यन्तु सन्तः ॥ २० ॥
यतेजः चुधमायाजनितमदारतापभूतो-
भूताड़ाधीशगाभ्युझवभुवनमयाम्भोजगभत्खयः ।
भूखा भूतैर्भूतानि त्रिभुवनभवनाम्याचम्य स्वधाथि
ध्यायं ध्यायं यमास्ते स जयति परमब्रअधामादिदेवः ॥ ३१ ॥
स्रष्टा सृष्ट्वा भचक्रं ध्रुवयुगलयुते सग्रहं सबियुलं
नित्यभान्तविगतीभवि भविकविकर्माद्यभिव्यक्तिहेतोः ।
भ्रान्ते भान गरी तअभूति चलतरे पश्चिमाशाभिमुख्य
प्राचीं नीचोचनैर्वजति खगततिः स्वल्पगस्यैव तस्मात् ॥ १३ ॥
कालाव्यस्य विभोरिदै भगवती नित्यस्य रूपान्तर
ज्योतिश्चक्रमिति नुवन्धवयवाछुट्यादयोऽस्येत्यपि ।
विद्वांसोऽयं मया सदायविकृतिस्ते नात्र सम्पाद्यते
पौईयतर्ररवयरहितैः सद्याऽभिवेद्यार्थः ॥ २१ ॥
यो भूतसंहारक एष कासः कालोऽपरः स्यात्वलनामकथ।
से स्थूलभावादथ सूरभाषामाऽयमूर्ती विविधः प्रदिष्टः ॥२४॥
प्राणादिकोऽसौ व्यवहारयोग्यो मूर्ती न तद्योग्यतया स्थितो यः ।।
युट्यादिकोऽमूर्त इतीरितोऽयं गीप्रेरितात्याशिताया ॥ ३५ ॥