पृष्ठम्:सिद्धान्तदर्पणः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मध्यमाधिकारे कालवर्धनम् ।

कधग्यस्य मध्ये गणितकधी विचिव एवादी ।
होराजातक वेदी यमुते कात्ये घु संगैते ॥ ११॥
श्रोभास्करो.पाटी विमलास्ते तयापि सा नीता।
अगणितारोऽयं भूयामप्याय भूतानाम् ॥ १३॥
सिदान्तदपसिन् सलीचनानां प्रतर्पी निपुयाः ।
क्वापि कापि विशेषं पश्यत गचितागमामात् ॥ १३ ॥

अतिर्थप्रकरप्रवर्त्तव या-
क्रियाः काखमासाद्य वैशयमायुः ।
इतः शास्त्रतः कालबोधी यतो
ऋतेच्यतिथं प्रोक्लममाम्मुनीन्द्रः ॥ १४ ॥

मायाख्यस्य पुंसः समजनि नयनं ज्योतिष शब्दमा
व श्रीवं नियत्रं अमत ६ भुजानासिके अल्पशिचे ।
छन्दः पदमस्मातरमखिलादतो वैदच-
तिःशास्त्र समस्ताङ्गभृदपि न यतः कठो नष्टदृष्टिः ॥१५॥
ज्योतिःसन्दर्भसबैङ्कषविशदमतिञ्जतकमश्नयाचा
तत्त्वज्ञप्राचगोष्ठीप्रकटगुणधटोऽप्यस्तु लोकस्तुताः ।
अशा सिद्धान्तबोधा न यदि से पुरुषः शोभते नो भतेजः-
सुखव्याप्तापि लुप्तामृतकिरणरुचिर्दर्शजातेय राषिः ॥ १५ ॥
या त्रुव्यादिकालः प्रलयचरमकः खेचराणां प्रचारः
प्रश्नाचैवोत्तराणि विविधगणितमप्युइवो भूतराशेः ।
स्थानं भूभग्रहादेग्रहणयागयुतियाधनुष्कर्मयन्या-
क्षेत्राचं गद्यते सशकगणवरैरेष सिद्धान्त उषः ॥ १७ ॥
श्रेष्ठं सर्वश्रुतानां श्रुतमिति कृतिभिर्यौतिषं तत्र सारः
सिमान्तस्तम गोलस्सदयगतिकृती वर्त्तते यत्र मर्त्यः ।