पृष्ठम्:सिद्धान्तदर्पणः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगणिते मूढ़ोऽप्यगाढ़गणकप्रतिपत्तयेऽहं । सिद्दान्तदर्पण रति प्रथयामि शास्त्रम् ॥ ४ ॥ अन्येऽस्मिअधिकारपञ्चकमाई वक्ष्यामि मध्यस्फुट- चिप्राततिगोलकालसहित साङ्क ववोहतैः । वाक्थैः क्वापि दिवाकरांशगदितैर्यवान्तरीथापितै- रैकार्थ्यात् क्वचिदन्वित सुवितते बोधाय बालावलैः ॥ ५ ॥ भास्ते कालावयवकलना यत्र दृश्यास्वसिडा श्रौतस्र्सव्यवतिरपि छिद्यते तत्र धम् । तस्मादेषा अतिरनृतवागतु वा प्रस्तुतार्था या दग्रहणभगणाद्यत्र संलक्ष्य साक्षात् ॥ ६ ॥ प्राविशाम्प्रसिधा रविशशिभगणा घस्रमासाब्दसंख्या- भूगोलव्यासजीवोपकरणसहिताः सर्बदा सहि सत्याः । किन्येषां अक्षाशामिह भगवगशस्योचपातेषु कक्षा- विम्यादीनां विसवादत इतरजनैः कस्याते अन्यतम् ॥ ७ ॥ तत्तद्न्येषु यस्मियं भवति समरसारतम्य अहादे- संवादात् सतयो बडुतरतमतः कथ्यतेऽसावतव्यः । पूर्वाधास्तदस्मद्वथनमपि चिरस्थायि इसिदभावा- दव्यर्थं भव्यसैव्यं भवतु हि भविनी भाविभूतानभिज्ञाः ॥ ८ ॥ यदैव दृगोचरता यति तदा तदेवाद्रियते हि माझम् । सहासनावार्मिक एवमाह पश्यन् जनानल्यमतीन् नृसिंधः ॥ ॥ शास्त्रे कृते यदि जगइयवाहतौ गम्भीरता भवति तन्निखिलप्रवृत्तिः । म स्यादतोऽत्र गणिते सुगमाभिधये शब्दय पाटवमनादरणीयमेव ॥ १० ॥ Digitized by Google